पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/२३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६ सर्ग:]
165
ततः प्रादुरभूत् कश्चित् पुरुषो यज्ञपावकात्

 स चापीति । स दशरथोऽपीत्यर्थः । तस्मिन् काल इति । भगवदवतितीर्षाकाल इत्यर्थः । पुत्रियामिति । ह्रस्वश्छान्दसः ॥ ९ ॥

 स कृत्वा निश्रयं विष्णुरामन्त्र्य च पितामहम् ।
 अन्तर्धानं गतो देवैः पूज्यमानो महर्षिभिः ॥ १० ॥

 निश्चयं-अवतारविषयम् । आमन्त्र्य चेति । साधयामीत्युक्तेति यावत् । अन्तर्धानं गत इति । तस्मादेव समाजादिति शेषः ॥ १० ॥

 [१]ततौ वै यजमानस्य पावकादतुलप्रभम् ।
 प्रादुर्भूतं महद्भूतं महावीर्यं महाबलम् ॥ ११ ॥

 यजमानस्य पावकादिति। गार्हपत्यादित्यर्थः । एतदनेः पुरुषोत्थानादेवावतार्यमाणं तेजो हैरण्यगर्भमिति सुस्पष्टम् । तस्य तु भूम्यवतारे विष्णूपाधिः द्वारमिति सिद्धान्तः । अतुलप्रभमिति । विद्युदादिवत् दृष्टिप्रतिघातकतेजस्वीति यावत् । महद्भुतमिति । एतेन प्रादुर्भावसमये अनिर्धार्यमाणस्त्रीपुरुषादिलिङ्गविशेषमिति सूचितम् ॥ ११ ॥

 कृष्णं रक्ताम्बरधरं रक्ताक्षं दुन्दुभिस्वनम् ।
 स्निग्धहर्यक्षतनुजश्मश्रुप्रवरमूर्धजम् ॥ १२ ॥

 अनन्तरमाकारानुभवः । कृष्णं-कृष्णवर्णम् । स्निग्धाः-चिक्कणाः हर्यक्षस्येव तनुजाः–लोमानि श्मश्रुप्रवरा मूर्धजाः–केशाश्च यस्य स तथा ॥ १२ ॥

 शुभलक्षणसम्पन्नं दिव्याभरणभूषितम् ।
 शैलश्शृङ्गसमुत्सेधं दृप्तशार्दूलविक्रमम् ॥ १३ ॥

 समुत्सेधोऽत्र उछ्रायः । दृप्तशार्दूलविक्रममिति । तद्वद्भयङ्कर-दर्शनमिति यावत् ॥ १३ ॥


  1. श्लोकपञ्चकमेकान्वयम्-गो.