पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१ सर्गः]
39
हनुमता लङ्कायां सीतादर्शनम्

 संपातेः गृध्रस्येति योजना । पप्लुवे । प्लुगतौ लिट् । प्लुतवान्-उल्लङ्घितवानिति यावत् ॥ ७ ॥

 तत्र लङ्कां समासाद्य पुरीं रावणपालिताम् ।
 ददर्श सीतां ध्यायन्तीमशोकवनिकां गताम् ॥ ७३ ॥

 रावणपालितां लङ्कापुरीमासाद्य, 'आङः षदेः गतौ णौ च' इति स्वार्थणिच्चास्ति सदिः । तत्र-लङ्कायां । अशोकवनिकां-अशोकवनं प्रमदावनं, तस्मादज्ञाते संज्ञायां वा कन् । 'प्रत्ययस्थात्' इतीत्वम्, तां ध्यायन्तीं-रामविषयकध्यानारूढां सीतां ददर्श ॥ ७३ ॥

 निवेदयित्वाभिज्ञानं प्रवृत्तिं विनिवेद्य च ।
 समाश्वास्य च वैदेहीं मर्दयामास तोरणम् ॥ ७४ ॥

 अभिज्ञानं-अङ्गुलीयकरूपं । प्रवृत्तिं-स्ववियोगानन्तरजरामसुग्रीवसख्यादिसर्ववृत्तान्तम् । त्रैकालिकसर्वव्यपाराः राघवस्य त्वत्प्रत्यापत्त्येकप्रवृत्तय इति तत्वकथनेन वैदेहीं समाश्वास्य । तोरणं-अशोकवनिकागतप्रासाद बहिर्द्वारसन्निवेशं अशोकवनं च मर्दयामास ॥ ७४ ॥

 पञ्च सेनाग्रगान् हत्वा सप्त मन्त्रिसुतानपि ।
 शूरमक्षं च निष्पिष्य ग्रहणं समुपागमत् ॥ ७५ ॥

 सेनाग्रगाः सेनापतयः पिङ्गलनेत्रप्रमुखाः । मंत्रिसुताः-जम्बु-माल्यादयः । अक्षो रावणकुमारः । ग्रहणं-इन्द्रजित्प्रयुक्तब्रह्मास्त्रकृतबन्धनम् ॥ ७५ ॥

 अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद्वरात् ।
 मर्षयन् राक्षसान् वीरो यन्त्रिणस्तान् यदृच्छया ॥ ७६ ॥