पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
36
[बालकाण्डः
सुग्रीवप्रत्ययोत्पादनम्

 ततो वानरराजेन वैरानुकथनं प्रति ॥ ६१ ॥
 रामायावेदितं सर्वं प्रणयाद्दुःखितेन च ।
 प्रतिज्ञातं च रामेण तदा वालिवधं प्रति ॥ ६२ ॥

 ततो वैरानुकथनं-वालिनस्तव च वैरे किं कारणमिति रामकृतमनुकथनं-अनुप्रश्नं प्रति यत् प्रत्युत्तरमावेदितव्यं तत्सर्वं दुखितेन-रामवद्दारापहारान्त कष्टैस्संजातदुःखेन सुग्रीवेण प्रणयाद्रामायावेदितं तदा । एवं तद्वृत्तांतश्रवणानन्तरकाले रामेण वालिवधं च प्रति-उद्दिश्य प्रतिज्ञातं-अवश्यं हनिष्ये वालिनमिति ॥ ६२ ॥

 वालिनश्च बलं तत्र कथयामास वानरः ।
 सुग्रीवश्शङ्कितश्वासीन्नित्यं वीर्येण राघवे ॥ ६३ ॥

 तत्र-ऋश्यमूकपर्वते वालिनो बलं च-कक्षीकृतरावणतया पुरा सूर्योदयादरुणोदयानन्तरं चतुस्समुद्रलंघनादिरूपं कथयामास । अपि च सुग्रीवो नित्यं वीर्येण वालिना तुल्यो न वेति शंकितश्चासीत् । मतिबुद्धिसूत्रे चकारेण शंकिताद्याः कर्तरि क्तान्ताः संगृहीताः ॥ ६३ ॥

 राघवप्रत्ययार्थं तु दुन्दुभेः कायमुत्तमम् ।
 दर्शयामास सुग्रीवो महापर्वतसन्निभम् ॥ ६४ ॥

 अपि च राघवप्रत्ययार्थं-राघवस्य वालिमहाबलज्ञापनार्थं-उत्तमं-बलप्रत्यायनोत्तमसाधनं महापर्वतसन्निभं दुन्दुभेः कायं दर्शयामास । यस्य काय इदानीमेतादृशस्तादृशो दुन्दुभिश्च वालिना इत इति वालिबलप्रख्यापनं भवति ॥ ६४ ॥

 उत्स्मयित्वा महाबाहुः प्रेक्ष्य चास्थि महाबलः ।
 पादाक्रुष्ठेन चिक्षेप संपूर्णं दशयोजनम् ॥ ६५ ॥