पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/११८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९ सर्गः]
79
शृण्वन्त्यास्सकलं तस्याश्चचाल हृदयं शनैः

 एवमुक्ता तया देव्या मन्थरा पापदर्शिनी ।
 रामार्थमुप[१]हिंसन्ती कैकेयीमिदमब्रवीत् ॥ ४ ॥

 रामार्थं-रामाभिषेकरूपप्रयोजनम् ॥ ४ ॥

 हन्तेदानीं प्रवक्ष्यामि कैकेयि ! श्रूयतां च मे ।
 यथा ते भरतो राज्यं पुत्रः प्राप्स्यति [२]केवलम् ॥ ५ ॥

 ते पुत्र एव केवलं प्राप्स्यति न तु राम इत्यर्थः ॥ ५ ॥

 किं न स्मरसि कैकेयि ! स्मरन्ती वा निगूहसे ।
 यदुच्यमानमात्मार्थं मत्तस्त्वं श्रोतुमिच्छसि ॥ ६ ॥

 अहं वक्ष्याम्येवोपायं; अपि तु त्वमविज्ञाय पृज्छसि ? ज्ञात्वापि मन्मुखाच्छ्रोतुं गोपयसि वा ? इति पृच्छति-किं नेत्यादि । उच्यमानमात्मार्थमिति। आत्मप्रयोजनं प्रत्युपायामति शेषः ॥ ६ ॥

 मयोच्यमानं यदि ते श्रोतुं छन्दो विलासिनि !
 श्रूयतामभिधास्यामि श्रुत्वा चापि विमृश्यताम् ॥ ७ ॥

 भवतु यथा तथा वा । मयोच्यमानं तदुपायतत्त्वं श्रोतुं छन्दः–इच्छा यदि, तदा श्रूयताम् । [३]'छन्द इच्छा वेदपद्ये' इति कोशः ॥ ७ ॥

 श्रुत्वैवं वचनं तस्या मन्थरायास्तु कैकयी ।
 किञ्चिदुत्थाय शयनात् [४]स्वास्तीर्णादिदमब्रवीत् ॥ ८ ॥

 श्रवणे, श्रुतार्थानुष्ठाने चोत्साहो दर्शितः-उत्थायेत्यादिना ॥ ८ ॥


  1. हिंसन्तीं-ङ.
  2. केवलं राज्यं-कृत्स्नं राज्यम् । ‘निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः'-गो.
  3. 'छन्दः पद्येऽभिलाषे च' इत्यमरः ।
  4. उत्थानहेतुर्न शय्यादोष इत्याह-स्वास्तीर्णादिति-गो.