पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
26
[अयोध्याकाण्डः
कौसल्यासमाश्वासनम्


षष्टितमः सर्गः
[ कौसल्यासमाश्वासनम् ]

ततो [१] भूतोपसृष्टेव वेपमाना पुनः पुनः ।
धरण्यां गतसत्त्वेव कौसल्या सूतमब्रवीत् ॥ १ ॥

 अथ भर्तुर्दुर्दशापत्तिभीतायाः कौसल्यायाः सुमन्त्रेणाश्वासनम् । तत इत्यादि । गतसत्त्वेव-गतप्राणेव । 'द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु' ॥ १ ॥

नय मां यत्र काकुत्स्थः सीता यत्र च लक्ष्मणः ।
तान् विना क्षणमप्यत्र जीवितुं नोत्सहे ह्यहम् ॥ २ ॥
निवर्तय रथं शीघ्रं दण्डकान् नय मामपि ।
अथ तान् नानुगच्छामि गमिष्यामि यमक्षयम् [२] ।॥ ३ ॥
बाष्पवेगोपहतया स वाचा सज्जमानया |
इदमाश्वासयन् देवीं सूतः प्राञ्जलिरब्रवीत् ॥ ४ ॥
त्यज शोकं च मोहं च संभ्रमं दुःखजं तथा ।
व्यवधूय च सन्तापं वने [३]वसति राघवः ॥ ५ ॥
लक्ष्मणश्चापि [४]रामस्य पादौ परिचरन् वने ।
आराधयति धर्मज्ञः परलोकं जितेन्द्रियः || ६ ||

 रामस्य पादौ आराधयति । किमर्थम् ? परलोकमुद्दिश्य ॥ ६ ॥


  1. भूतोपसृष्टेव- भूतगृहीतेव धरण्यां पतिता कौसल्या इत्यन्वयः ।
  2. यमक्षयं गमिष्यामीति कौसल्या सूतमब्रवीत् इति पूर्वेण (श्लो. 2) अन्वयः
  3. वत्स्यति-ङ.
  4. रामस्य पादौ परिचरन् परलोकं आराधयति- संपादयति- गो. ति.