पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/५२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उष्प रात्रिमयापुच्छ रामः सर्वानुषीनपि

'अल्पपर्णा हि तरवः घनीभूताः समन्ततः । 'विप्रकृष्टेन्द्रिये देशे न प्रकाशन्ति वै दिशः ॥ ७॥ ११९ सर्ग:] 1 अल्पपर्णाः तरबोऽपि हि समन्ततः घनीभूता इव दृश्यन्ते ; तमोवशादिति शेषः । अत एव विप्रकृष्टेन्द्रिये-दूरे देशेऽस्मिन दिशो न प्रकाशन्ति – प्रकाशन्त इति यावत् ॥ ७ ॥ रजनीचरसच्चानि प्रचरन्ति समन्ततः ।

  1. तपोवनमृगा ह्येते $ वेदितीर्थेषु शेरते ॥ ८ ॥

वेदितीर्थेषु - अग्निहोत्रवेदिसहिताश्रनप्रदेशेषु । पुण्यक्षेत्रसामान्यवाची, माश्रमाश्च पुण्यक्षेत्राणि ॥ ८ ॥ 499 तीर्थ शब्दः 2 संप्रवृद्धा निशा, सीते ! नक्षत्रसमलंकृता । ज्योत्स्नाप्रावरणश्चन्द्रः दृश्यतेऽम्युदितोऽम्बरे ॥ ९ ॥ गम्यतामनुजानामि रामस्यानु'चरा भव । कथयन्त्या हि मधुरं त्वयाऽहं 'परितोषिता ।। १० ॥ अनुचरा भव- -शुश्रूषुर्भव ।। १० ।।

  • विप्रकृटेऽपि देशे अल्पपर्णाः ये तरवः, तेऽपि समन्ततः बनीभूता हि – अध्यक-

पर्णान्तरालत्वात सान्द्रीभूता इव । तत्र हेतुमाह --न प्रकाशन्ति वै दिश इति- गो. वसुतः विररूपर्णा अपि मक्रमशः अन्धकारव्याप्या घनीभूता इव दृश्शेयुः । + रजनी चरसवानि-रात्रिसंचारिम्यान दीनि । + अत एवेत्यादिः । § वेढितीर्थेषु- वेजवतरणप्रदेशेषु वेदिप्रान्तेष्विति यावत । 1 1 विप्रकुटेऽपि देशेऽस्मिन्- इ. 2 संप्रवृचा-च. उचरी भव- रु.