पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/५१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११७ सर्ग:] समृषे वानसूय ते त्रयो मक्तयाऽभ्यवादयन् तप प्रत्यूहा इस्यर्थः । न केवलं ॠप्यनुग्रहः, अपि तु देवानुग्रहोऽ- पीत्याह – देवेत्यादि । रात्रि । प्रातर्विधवा भव' ति माण्डव्य- ऋषिशप्तनालायिन्या 'मा प्रातर्भूयात्' इति शापतो व्युष्टि (रिष्ट) निहता रात्रि: देवप्रार्थनया नालायितीसरूयाऽनया ऽनसूयया दशरात्रं संकुचितं वैव्यं संख्याः परिहृतम् । एवं मह प्रभावा इयं हे अनघ! से- त्वया मातेव प्रतिस्तव्या 1 अभिगच्छतु -मः तृद्भतु ॥ ९-१३ ॥ कृतं - दशरात्रमात्र · सप्तम्ययें द्वितीया | 483 एवं ब्रुवाणं तमृपि तथेत्युक्ता स राघवः । सीतामालोक्य धर्मज्ञां इदं वचनमब्रवीत् ॥ १४ ॥ राजपुत्रि ! श्रुतं त्वेतत् मुनेरस्य समीरितम् । श्रेयोऽर्थमात्मनः शीघ्रं अभिगच्छ तपस्विनीम् ।। १५ ।। हे राजपुत्रि ! अस्य मुनेः समीरितं वचनं च यस्मात् श्रुतं, अतः-

- श्रेयोऽर्थमित्यादि ॥ १५ ॥
  • .
  • अनसूयेति या लोके कर्मभिः ख्यातिमागता ।

'तां शीघ्रमभिगच्छ त्वं अभिगम्यां तपस्विनीम् ।। १६ ।। अनसूयेति । अन्वर्थनाम्नीति यावत् ॥ १६ ॥ सीता त्वेतद्वचः श्रुत्वा राघवस्य 'यशस्विनी । तामत्रिपली धर्मज्ञां अभिवक्राम मैथिली ॥ १७ ॥ राघवस्य वचः श्रुत्वत्यन्वयः ॥ १७ ॥

  • यद्वा - कर्मभे: पातिव्रत्यवर्धकैः अन्याभिः कर्तुमशक्यैः पतिरक्षणादि कर्मभिः

अनसूया- अरुबेनीयमाहात्म्ययुक्त वाव असूयतुम क्या-गो. इदम कुण्डलिसं-ङ. हितैषिणः, हितैषिणी-ङ, 2