पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/५०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

476 रामेण खरवृत्तान्तभवणम् त्वं यदाप्रभृति ह्यस्मिन् आश्रमे, तात ! वर्तसे । तदाप्रभृति रक्षांसि विप्रकुर्वन्ति तापसान् ॥ १३ ॥ विप्रकुर्वन्ति — विरोधं – अनिष्टं कुर्वन्ति । एतदाश्रमस्थान- मिति शेषः ।। १३ ॥ दर्शयन्ति हि बीभत्सैः क्रूरैर्भीषण कैरपि । नानारूपैः विरूपैथ 'रूपैरसुखदर्शनैः ।। १४ ।। [अयोध्याकाण्ड: कोऽसौ विप्रकार इत्यतः तत् प्रदर्शयति - दर्शयन्तीत्यादि । बीभत्सै: - जुगुप्सितैः वेषैः क्रू): – दुर्दशैं: भीषणैः –भयंकरैः एवमादिनानारूपैः - नानाप्रकारैः विरूपैः - विपरीतवेषैः स्वात्मानो दर्शयन्तीत्यन्वयः ॥ १४ ॥

2 'अप्रशस्तैरशुचिभिः ' संप्रयुज्य च तापसान् । 4 प्रघ्नन्ति चापरान् क्षिप्रं 3 अनार्याः पुरतः स्थितान् ॥ अप्रशस्तैः - पापावहै: अशुचिभिश्चापि तापसान् संप्रयुज्य विप्रकुर्वन्ति । अपरान्-अतिमृदून् तापसान् प्रघ्नन्ति -प्रहरन्त्यपि ॥ तेषु तेष्वाश्रमस्थानेष्व। 'बुध्यन्नवलीय च । रमन्ते तापसांस्तत्र नाशयन्तो विचेतसः ॥ १६ ॥ अबुध्यन् निद्रां अवलीय-निर्भयं संश्लिष्य च नाशयन्तः, तथा विचेतसः- व्याक्षिप्तानपरांश्च तापसान् तत्र तत्र नाशयन्तः रमन्ते || अबुद्धं यथा तथा 4 स्थिताः -5.

  • अप्रशस्तै:-अशुभैः, अनु चेमि:-अशुचिद्रव्यैः - गो.

निलीयेत्यर्थः (पाठान्तरे) । 1 रूपैर्विकृतदर्शनै:-. 4 संप्रसा-ड. 3 बुद्धमव-ङ. भागया-ड.