पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/५०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

472 रामेण खरवृत्तान्त श्रवणम् 'सवालव्यजनं छत्रं धारयामास स स्वयम् । भरतः शासनं सर्वं पादुकाभ्यां न्यवेदयत् || २२ || ततस्तु भरतः श्रीमान् अभिषिच्यार्यपादुके । तदधीनस्तदा राज्यं कारयामास सर्वदा ॥ २३ ॥

  • तदा हि यत्कार्यमुपैति किञ्चित्

उपायनं चो हृतं महार्हम् ! स पादुकाभ्यां 2 निवद्य चकार पश्चात् भरतो यथावत् ।। २४ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे पञ्चदशोत्तरशततमः सर्ग: यथावदिति [अयोध्याकाण्डः विनियोगमिति शेषः । वीर (२४) मानः सर्गः ॥ २४ ॥ इति श्रीमद् मायणामृतकतकटीकायां अयोध्याकाण्डे पञ्चदशोत्तरशततमः सर्गः षोडशोत्तरशततमः सर्गः [ रामेण खरवृत्तान्तश्रवणम्] 8 प्रतियाते तु भरते वसन् राम स्तदा वने । + लक्षयामास 'चोद्वेग अथौत्सुक्यं तपस्विनाम् ॥ १ ॥ एवं भरतवृत्तान्तमुपवर्ण्य, कवि प्रकृतं रामवृत्तान्तं वर्णयति प्रतियात इत्यादि । तपस्विनां उद्वेगं – भयं, अथ तद्वशात्

  • तथा – पादुके पुरस्कृत्य राज्यपालनसमये- गो. + लक्षयामास । इङ्गिता-

कारादिमिरिति शेषः- गो. प्रतिप्रयाते-सु. 2 निवेदयन् च. ' इदमर्धमधिकं - ङ. स्तपोवने-ड. 5 सोद्वेगं-ड..