पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/५००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११५ सर्ग: ] एवं प्रतीच्छन् रामस्यागमनं भरतोऽवसत्. ' भ्रात्रा तु मयि सन्नथासः निक्षिप्तः सौहृदादयम् * । तमिमं पालयिष्यामि 2 राघवागमनं प्रति । १७ ।। अयमिति । देश इत्यर्थः ।। १७ ।। क्षिप्रं संयोजयित्वा तु राघवस्य पुनः स्वयम् । चरणौ तौ तु रामस्य द्रक्ष्यामि सहपादुकौ ।। १८ ।। पुनः संयोज,येवेति । मयि न्यासीकृतदेशमिति शेषः । पादुकाभ्यामाभ्यां सहितौ सहपादुकौ ॥ १८ ॥ ततो निक्षिप्त मारोऽहं राघवेण समागतः ।

  1. निवेद्य गुरवे राज्यं भजिष्ये 'गुरुवृत्तिताम् ।। १९ ।।

गुगे- पितरि कर्तव्या वृत्तिः यस्य स तथा, तस्य भावः, ताम् ।। १९ ।। राघवाय च सन्नयामं दत्रेमे वरपादुके । राज्यं चंद'मयोध्यायां धूतपापो भवाम्यहम् ॥ २० ॥ सन्नयासं - राज्यं, इमे पादुके चायोध्यायां दत्त्वा । २० ।। स वल्कलजटाधारी मुनिवेषधरः प्रभुः । नन्दिग्रामेऽ' वसद्धीरः ससैन्यो भरतस्तदा ॥ २१ ॥ अवसत् धीरः - घीमान् ॥ २१ ॥ 471

  • अयं – सन्नथासः - पादुका रूपप्रतिनिधिः- गो.

अनन्तरश्टोको द्रष्टव्यः । +राघत्रेण समागतः - सङ्गतः - गो. + गुरवे - रामाय राज्यं निवेद्य- प्रत्यर्प्य - गो. मम भ्रात्रा हि हु. भ्रातुरागमनं-ङ.. रत्वहम्-ड.. बसगीर:- ङ. गुरुवर्तिताम् च. 6 मयोर्ध्या च-ड. गमनमाकाङ्क्षन् भरतो भ्रातृवत्सलः । त्वभिषिच्याथ नन्दिग्रामेऽवसत्तदा--- इस्यधिकम्-ड, तुर्वचनकारी + पादोऽहं- ङ. 8 एतदनन्तरं - रामा पारगस्तथा। पादुके