पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

433 अयोध्यागमनम् नोत्सवाः संप्रवर्तन्ते रामशोकार्दिते पुरे ।

  • सह नूनं " मम भ्रात्रा पुरस्यास्य 'गतैव भा ॥ २४ ॥

भा--प्रभा ॥ २४ ॥ [[अयोध्याकाण्ड: न हि राजत्ययोध्येयं सासारेवार्जुनी क्षपा। सासारा – धारा संपात आसारः ', प्रवर्षधारोत यावत् । अर्जुनः – घवलः - शरत्काल इति यावत् । आर्जुनी- शारदीति यावत् । द्रमिडदेशे तस्याः सासारता प्रसिद्धा ॥ २४ ॥ - कदा नु खलु मे भ्राता महोत्सव इवागतः ॥ २५ ॥ जनयिष्यत्ययोध्यायां हर्षं ग्रीष्म इवाम्बुदः । ग्रीष्म इति । ग्रीष्मान्त इत्यर्थः ॥ २५ ॥ तरुणैश्चारुवेपैश्च नरैरुन्नतगामिभिः ॥ २६ ॥ संपताद्भरयोध्यायां नाभिभान्ति महापथाः । उन्नतगामिभिः– सन्तोषात् उद्धृतगामिभिरित्यर्थः ॥ २६ ॥ S' इति ब्रुवन् सारथिना दुःखितो भरतस्तदा ॥ २७ ॥ अयोध्यां संप्रविश्यैव विवेश वसतिं पितुः । तेन हीनां नरेन्द्रेण सिंहहीनां गुहामिव ।। २८ ।। --

  • मम अत्रा सह-इत्यन्वयः |

सासारा- वेगवदृष्टिसहिता अर्जुनी- शुक्काक्षसम्बन्धिनी - गो. + महोत्सव इव, ग्रीष्मे अम्बुद इव च आगतः मे भ्राता- इत्यन्वयः । § सारथिना सह इति एवं ब्रुवन्–त्यन्वयः । " एवं बहुविध जसम् 'साहि-च. 2 सह भ्रात्रा-ड. 3 चुतिर्गता-ङ.. विवेश वसतिं पितुः - इति, अर्धद्वयस्थाने एकमेवार्ध-ङ.