पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

448 पादुका अहणम्

'अन्तर्हिता 'मुनिगणाः ' सिद्धाश्च परमर्षयः । 3 तौ भ्रातरौ ' महात्मानौ काकुत्स्थौ प्रशशंसिरे ॥ २ ॥ अन्तर्हिताः – अदृश्यरूपाः, आकाशस्थाश्चेति शेषः ॥ २ ॥ - 6 स धन्यो यस्य पुत्रौ द्वौ धर्मज्ञा धर्म विक्रमौ ।

  1. श्रुत्वा वयं हि संभाषां उभाभ्यां स्पृहयामहे ॥ ३ ॥

वयं उभयोः संभाषां श्रुत्वा उभाभ्यां स्पृहयामहे - प्रीता भवाम इति यावत् ॥ ३ ॥ (अयोध्याकाण्ड: ततस्त्वृषिगणाः 'सिद्धाः दशग्रीववधैषिणः भरतं राजशार्दूलं इन्यूचुः § सङ्गता वचः ॥ ४ ॥ सङ्गता ऊचुरिति । एकवाक्यतया ऊचुरित्यर्थः ॥ ४ ॥ 8 कुले जात महाप्राज्ञ ' महावृत्त महायशः ! ग्राह्यं रामस्य वाक्यं ते || पितरं यद्यवेक्षसे ॥ ५ ॥ ते ग्रह्यमिति । त्वया ग्राह्यमित्यर्थः । पितरमिति । पितृसङ्गतिमित्यर्थः ॥ ५॥ सदाऽऽनृणमिमं रामं वयमिच्छामहे पितुः । अनृणत्वाच्च कैकेय्याः स्वर्ग दशरथो गतः ॥ ६ ॥ सप्तमश्लोको द्रष्टव्यः । † धर्मविक्रमौ– धर्मशूरौ-गो. + वयं उभयो: संभाषां श्रुत्वा स्पृहयामहे – पुनःपुनः श्रोतुं वाच्छामः- गो वस्तुतस्तु 'स्पृहेरीप्सितः इति चतुर्थी । उभावपि वान्छामहे, इत्यर्थः, § संगता : – रहसि मिलिता इति वा । || यद्यपि भवतो भावः शुद्धः; तथाऽपि पितृसद्गति यदि वाञ्छसि तदा रामवचनं कुर्विति भाव: । ऋषि - ङ. 5 राजपुत्रौ-च. 2 स्थिताश्च-च. 3 महाभागौ - ङ. च. " उभयोः - ङ. 7 क्षिप्रं-च. 6 बत्सलौ ङ. 8

  • सदाऽऽयौ

महाव्रत-ड..