पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

444 भरतप्रायोपवेश: उत्तिष्ठ, नरशार्दूल ! हित्वैतद्दारुणं व्रतम् । पुरवर्यामितः क्षिप्रं अयोध्यां याहि, राघव ! ॥ १८ ॥ आसीनस्त्वेव भरतः पौरजानपदं जनम् । उवाच सर्वतः प्रेक्ष्य * किमार्थं नानुशासथ ॥ १९ ॥ आसीनस्त्वेवेति । प्रत्युपवेशकर्मणीति शेषः । नानुशासथेति । नानुशिष्टेति यावत् ॥ १९ ॥ [अयोध्याकाण्ड: ते तदोचुर्महात्मानं पौरजानपदा जनाः । + काकुत्स्थ 'मपि जानीमः 'सम्यग्वदति राघवः ॥ २० ॥ +एषोऽपि हि 'महाभागः पितुर्वचसि तिष्ठति । अत एव न शक्ताः स व्यावर्तयितुमञ्जसा ॥ २१ ॥ राघवः - भरतः भवानपि काकुत्स्थं-राघवं प्रति सम्यग्वदतीति जानीमः । महाभाग एष रामश्च पितुर्वचसि तिष्ठति, तदपि सम्यगेव । यदेवं – अत एवेत्यादि । २०-२१ ॥ - तेषामाज्ञाय वचनं रामो वचनमब्रवीत् । एवं निबोध वचनं सुहृदां धर्मचक्षुषाम् ॥ २२ ॥ 6 'एतचैवोभयं श्रुत्वा सम्यक् संपश्य, राघव ! 8 उत्तिष्ठ त्वं ' महाबाहो ! | मां च स्पृश तथोदकम् ||२३|| --

  • इदं मरतवचने- अतः इतिकरणं द्रष्टव्यम् । † काकुत्स्थं - रामं अमि-

जानीम: – अमितो जानीम:, सत्यसंध जानीम इत्यर्थ:- गो. दुपपादयति - एष इत्यादिना - गो. सम्यग्वदतीत्येत- तश्वत इति वा । § अक्षसा- शीघ्रं-गो. || क्षत्रियाविहितप्रत्युपवेशनप्रायश्चित्तार्थमित्यर्थः । 1 किमर्थ-ड. 2 महात्मानः- रू. ' महाबाहु:-क्र. ० तत्तथैमो-ङ, 7 त्वं पश्य-ङ, महाभाग-ङ. 3 मभि-रु. 8 • सत्यं वदति-.