पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०९ सर्ग:]] किमिदं कथ्यते स्वैरं लोके साधु विगर्हितम् - स्मीत्याह – अनार्य इत्यादि । संस्थानं - विशेषः । सदा शुचिरिख- . शुद्ध इव प्रविभासमानः । लक्षण्यः - लक्षणांपेतः धर्मवेषेण कञ्चकितः अधर्ममई यदीमं त्वदुपदिष्टं लोकसंकरकारकं मार्गमभिपत्स्ये, तदा - w.wem

विधिविवर्जितां— श्रुतिस्मृतिविधानरहितां क्रियां - कर्म कृत्वा तत एव हेतोः शुभं हित्वा अशुभं प्राप्नुयाम् ; 'यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः । नस सिद्धिमवाप्नोति न सुखं न परां गतिम् ' इत्यादिस्मृतेरित्यर्थः ॥ ६ ॥ कश्वेतयानः पुरुषः कार्याकार्यविचक्षणः । 'बहुमन्येत मां लोके दुर्वृत्तं लोकदूषणम् ॥ ७ ॥ उक्ताशुभप्राप्तिरेव प्रकाश्यते - कश्चेतयान इत्यादि । विद्वा- निति यावत् । लोकदूषणं- परलोकदूषण मार्गावलम्बिनम् ॥ ७ ॥ 419 - 3 कस्य 'यास्याम्यहं ' वृत्तं केन वा स्वर्गमाप्नुयाम् । अनया वर्तमानोऽहं वृच्या हीनप्रतिज्ञया ॥ ८ ॥ कस्य यस्याम्यहं वृत्तमिति । त्वदुपदिष्टमार्गावलम्बन इति

न कस्यापि, केनापीत्यर्थः । अनया -- - त्वदुपदिष्टया

अर्थपरत यावत् । हीना सत्यपरिपालनविषयिणी प्रतिज्ञा यस्यां शेष: सा तथा, अनया वृत्त्या ॥ ८ ॥ 1 ' कामवृत्तोऽन्वयं लोकः कृत्स्नः समुपवर्तते । यद्वृत्ताः सन्ति राजानः तद्वृत्ताः सन्ति हि प्रजाः ॥ ९ ॥

  • अशुभं प्राप्नुयामिति शेष:-ति. + न केवलं बहुमानहानि:, परलोक-

हानिश्चेत्याह — कस्येत्यादिना । अहं हीन प्रतिज्ञया - वनवासप्रतिज्ञारहितया अनया वृत्त्या - परोक्ष 'पृष्ठतः कुरु' इति वदुक्तया वृत्त्या वर्तमानः सन् वृत्तं त्वदुक्ताचरणं कश्य पास्यामि आधास्यामि-उपदेक्ष्यामीत्यर्थः । दास्यामीति पाठान्तरम् - गो. 2 धास्याम्यहं- ङ.. 3 4 वृत्ति-ङ. 'कामवृत्तस्त्वयं-ङ, 27* बहुमं स्थति - ङ.