पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०८ सर्ग:] कः कस्य बन्धुलोकेऽस्मिन् किं कार्य कस्य वा कृते ? ननु यद्यप्यन्यत्वं सुखदुःखादिवैचित्र्यात् पितापुत्रयोः, अथाप्य- सम्बन्धोऽसिद्धः, विना पितरं पुत्रोत्पत्तिप्रसङ्गादित्याशङ्कय - सत्यमस्ति सम्बन्धः, अपि तु निमित्तनिमित्तिमात्रम् ; नोपादानत्वम्, यतो मृद्धट- वत् न कार्यरूपेण पुत्रेण सम्बन्धः । तर्हि किमुपादानं पुत्रस्य ? इत्यत्र, मातापितृमलविशेषलवलेशमात्र मेवेत्याह -- बीज मात्रमित्यादि । निमित्तमात्र वाचिमात्रचा उपादानत्वव्यावृत्तिः ऋतुमन्मात्रेति → 413 पुंवद्भावः सामानाधिकरण्यात् । तया गर्भभावेन घृतमपीति शेषः । तद्गर्भधृतशुक्लशोणितमिह लोके पुरुषस्य - पुरुषशरीरस्य जन्म- -उत्पत्त्यु- पादानम् ॥ ११ ॥ 'गतः स नृपतिस्तत्र गन्तव्यं यत्र तेन वै । प्रवृत्तिरेषा 'भूतानां त्वं तु मिथ्या विहन्यसे ।। १२ ।। उपपादितमातापितृसम्बन्धसङ्गस्य मोहमूलत्वमुपसंहरति--गत इत्यादि । यत्र गन्तव्यमिति । पथिकेन ग्रामान्तरवत् यत्र लोके गन्तव्यं उक्तरूपिणी प्रवृत्तिर्मर्त्यानां स्वभावप्राप्तेति शेषः । अतः-त्वं तु मिथ्या विहन्यसे । पुरुषार्थादिति शेषः ॥ १२ ॥ तत्र गतः । । अर्थे धर्मपरा ये ये तांस्तान् शोचामि नेतरान् । ते हि दुःखमिह प्राप्य विनाशं 'प्रतिपेदिरे ॥ १३ ॥ 3

  • तेन - नृपेण यत्र – येषु भूतेषु गन्तव्यम् स नृपतिः तत्र गतः - पचभूतेषु लयं

प्राप्त: इत्यर्थ: (नास्तिकस्य लोकान्तराभावात्) | पचभूतमयत्वान्नरपति शरीरस्य तदतिरिक्त- स्यात्मनोऽभावात्। मर्थानां मरणशीलानां एषा प्रवृत्तिः - अयं स्वभाव इत्यर्थः । त्वं तु मिथ्या विहन्यसे — मिथ्याभूतेन सम्बन्धेन पीडयसे- गो. प्रत्यक्षसौख्यं विहाय केवलार्थसंपादनपराः, धर्मपराश्च । भवपरान् । अर्धधर्मपरविषयशोक हेतुमाह —ते हीति | सम्बन्धः - गो. मर्त्यानां ङ. 2 अर्थषमंपरा-3 अर्धधर्मपरा:- इतरान्– केवलप्रत्यक्षसुखानु- प्रेत्यापि विनाशं दुःखं भेजिर इति 3 त्य मेजिरे- ङ..