पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इयोरपि पितुर्वाक्ये स्थिति धर्ममुवाच सः. अर्थाऽऽदानाच्च धर्मेण पिता नः त्रिदिवं गतः । कर्मभिस्तु शुभैरिष्ठैः ऋतुमिश्चाप्तदक्षिणैः ॥ स्वर्ग दशरथः प्राप्तः पिता नः पृथिवीपतिः । इष्ट्वा बहुविधैर्यज्ञैः भोगांवावाप्य पुष्कलान् ।। उत्तमं चायुरासाद्य स्वर्गतः पृथिवीपतिः । आयुरुत्तममासाद्य भोगानपि च राघवः ॥] स न शोच्यः पिता तातः स्वर्गतः सत्कृतः सताम् ॥ ३२ ॥ यदेवं, अतः - धर्मात्मेत्यादि । सतां सत्कृतः - सद्भिः पूज्यमान इति यावत् ॥ ३२ ॥ - १०५ सर्गः] स जीर्ण मानुषं देहं परित्यज्य पिता हि नः । 'देवीमृद्धिमनुप्राप्तः ब्रह्मलोकविहारिणीम् || ३३ ||

  • 1

ऋद्धिं - ब्रह्मलोक विहारिणी- -ब्रह्मलोक विहाराहाँ दैवीं भूमानन्दपदविद्यैश्वर्यपरिकरमित्यर्थः ॥ ३३ ॥ 393 —— तं तु नैवंविधः कश्चित् प्राज्ञः शोचितुमर्हति । +" तद्विधो यद्विधश्चापि श्रुतवान् बुद्धिमत्तरः ॥ ३४ ॥ श्रुतवान – अधीत वेदवेदान्तलक्षणविद्यावान् ॥ ३४ ॥ एते बहुविधा: शोकाः + विलापरुदिते तथा । वर्जनीया हि धीरेण सर्वावस्थासु धीमता ॥ ३५ ॥ शोकः मानसः । तत्कार्ये विलापरुदिते वाक्कःयस्थे ॥ ३५ ॥ + श्रुतवान्

  • दैवीमृद्धिं – देवसम्बन्धिसंपदं दिव्यदेहादिलाभरूपा-गो.

बुद्धिमत्तरश्च यद्विघोऽसि तद्विध इत्यर्थ:- गो. विलापरुदिते - प्रलापाथुमोचने-गो. 'दैवीं सिद्धिं, देवीं वृत्ति ङ. त्वद्विधो मद्विष-च.