पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

382 सत्यादिदर्शनम् तत इति । वसिष्ठरामोपवेशनानन्तरं जघन्यः-जघनभागाश्रितः- [अयोध्याकाण्ड: पृष्ठभागाश्रितः सन् उपोपविष्टो बभूवेत्यन्वयः ॥ २९ ॥ उपोपविष्टस्तु ' तदा स वीर्यवान् तपस्विवेषेण समीक्ष्य राघवम् । श्रिया ज्वलन्तं भरतः कृताञ्जलिः यथा महेन्द्रः प्रयतः प्रजापतिम् ॥ ३० ॥ उपोपविष्ट इत्यादिकं जनाभिप्रायानुभाषणम् ॥ ३० ॥ किमेष वाक्यं भरतोऽद्य राघवं 2 प्रणम्य सत्कृत्य च साधु वक्ष्यति । इतीव तस्यार्यजनस्य ' तस्त्रतः 2 बभूव कौतूहलमुत्तमं तदा ॥ ३१ ॥ तत्त्वतः किं साधु वक्ष्यतीति योजना ॥ ३१ ॥ स राघवः सत्यधृतिश्च लक्ष्मणः महानुभावो भरतश्व धार्मिकः । वृताः सुहृद्भिव विरेजुग्ध्वरे 13- यथा सदस्यैः सहितात्रयोऽग्नयः ॥ ३२ ॥ इत्यायें श्रीमहामायणे बाल्मीकीये अयोध्याकाण्डे चतुक्तरशततमः सर्गः त्रयोऽमय इति शत्रुघ्नस्याप्राधान्येन परिहरणात् । रन(३२)- मानः सर्गः ॥ ३२ ॥ इति श्रीमद्रामायणामृतकतकटीकार्या अयोध्याकाण्डे चतुरुत्तरशततमः सर्गः

  • कृताञ्जलिः, अभूदिति शेष:- गो. कृताञ्जलि: उपोपविष्टः इति वा ।

+क्ष्मणशत्रुघ्न योरे कोदरजत्वात् वा शत्रुघ्नस्य पृथगनुक्तिः । ' तदाति बीमेवाम् च. 2 सर्वतः- ॐः