पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

380 -FIRE कौसल्यादिदर्शनम् 20 सर्वभोगैः परित्यक्तं रामं संप्रेक्ष्य मातरः । आर्वा मुमुचुरभूणि सखरं शोककर्शिताः ॥ १७ ॥ [योध्याकाण्ड: तासां रामः समुत्थाय जग्राह चरणान् शुभान् । मातॄणां मनुजव्याघ्रः सर्वासां सत्यसङ्गरः ॥ १८ ॥ ३ ताः पाणिभिः सुखस्पर्कैः मृङ्गुलि तलैः शुभैः । प्रममार्जू रजः पृष्ठात् रामस्यायतलोचनाः ।। १९ ।। पृष्ठात् – पृष्ठदेशात्, 'पृष्ठं तु चरमं तनोः ॥ १९ ॥ 3 सौमित्रिरपि ताः सर्वाः मातृः संप्रेक्ष्य 'दुःखितः । अभ्यवादयदासक्तं* शनै रामादनन्तरम् ।। २० ।। आसक्तं – भावे निष्ठा, स्नेहासोपेतमिति यावत् ॥ २० ॥ यथा रामे तथा तस्मिन् सर्वा वड्डतिरे स्त्रियः । वृत्तिं दशरथाजाते लक्ष्मणे शुभलक्षणे ॥ २१ ॥ बवृतिरे ---वर्तितवत्यः ॥ २१ ॥ । सीताऽपि चरणांस्तासां उपसङ्गृह्म दुःखिता । |श्वश्रूणाम श्रुपूर्णाक्षी सा बभूवाग्रतः स्थिता ॥ २२ ॥ तां परिष्वज्य दुःखार्ता माता दुहितरं यथा । वनवास 'कृशां दीनां कौसल्या वाक्यमब्रवीत् ॥ २३ ॥ ॥

  • असतं - अविरतं अविरतमनवरतं स्यात् एकार्थमनारतमसकमपि इति

हलायुध:- गो. रामादनन्तरं, अबिलम्बेनैव अभ्यनादयत इत्यर्थ इति भावः । ↑वृत्ति ववृतिरे-पाकं पचतीतिवद प्रयोगः । ' सुस्वरं-ड. 2 चरणाम्बुजान्-च. शुभरपर्शै:- ● कृत-ब.