पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/४००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राम: संज्ञां ततो कन्या विलाप भृशार: किं करिष्याम्ययोध्यायां 'ताते *दिष्टां गतिं गते । कस्तां + 'राजवरांद्धीनां अयोध्यां पालयिष्यति ॥ ८ ॥ दिष्टां-स्वसुकृतादिसृष्टाम् ॥ ८ ॥gey किं नु तस्य मया कार्य 'दुर्जातेन महात्मनः । यो मृतो मम शोकेन मया चापि न संस्कृतः ।। ९ ।। दुर्जातेन-वृथाजन्मना ॥ ९॥ १०३. सर्ग:] अहो ! भरत ! सिद्धार्थः येन राजा त्वयाऽनघ! शत्रुघ्नेन च सर्वेषु 'प्रेतकृत्येषु सत्कृतः ।। १० ।। १॥ सत्कृत इति । संस्कारादिकर्मणा पूजित इत्यर्थः ।। १० ।। निष्प्रधाना मनेकाग्रां नरेन्द्रेण विनाकृताम् । निवृत्तवनवासोऽपि नायोध्यां गन्तुमुत्सहे ॥ ११ ॥ निष्प्रधानां-प्रधानप्रभुरहितां, अत एव- - अनेकामां-बहुनाय- काम् । उक्तोभयहेतुः-नरेन्द्रेण विनाकृतामिति । गन्तुं-- आगन्तुम् || 369 समाप्तवनवासं मां अयोध्यायां, परंतप ! " कोऽनुशासिष्यति पुनः ताते लोकान्तरं गते ॥ १२ ॥ अनुशासिष्यति–हिताहितप्रवृत्तिनिवृत्ति का य ॥ १२ ॥ hagin

  • दिष्ट --कालकवितां, यहा दैवकल्पिताम्-गो. 'दैवं दिष्टं भागधेयम्' ।

+ राजवरात- तृतीयार्थे पश्चमी-गो. एकाग्रा- अनाकुला, 'अनाकुटेऽपि चैकाग्र: ' इत्यमरः, सान भवतीत्वनेकाग्रा, तां, आकुलामिति यावत्- गो. § शासिष्यति कार्येषु नियोक्ष्यतीत्यर्थ:- गो. FIP

  • प्रेतकार्येषु

ताते च त्रिदिवं-ङ. राज बराधीनां - ङ. दुर्जने 5 संस्कृतः- ङ. को नु वासिष्यति- ङ.. 24