पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भरतप्रार्थना 120 [अयोध्याकाण्ड: सच प्रमाणं 'धर्मात्मा राजा लोकगुरुस्तव * । पित्रा दत्तं यथाभागं उपभोक्तुं त्वमसि ॥ २५ ॥ यथामामुपभोक् स्वमहंसीति । न त्विदानीमस्मद्भागोऽपि पित्रा दत्तः । सौमित्र्योस्तु न दत्त एव । अपि तु तदपेक्षया ज्येष्ठत्वादभिषेकश्चानुमतः। अतश्चतुर्दशसमानन्तरमहमध्यस्मद्भागं पित्रा दत्तमुपभेक्ष्य मात्रा तु मे वनवासमात्रं परिमितकालप्रवृत्तम् । सर्वथा स्वभागपरित्यागो वृतः, पित्रा च तावदेवानुमतः । कालान्तरे तु मोक्ष्यामीत्यर्थः ।। २५ ।। न तु अतः 364 यदब्रवीन्मां नरलोकसत्कृतः पिता महात्मा विबुधाधिपोपमः । तदेव मन्ये 'परमात्मनो हितं न सर्वलोकेश्वरभाव व्ययम् ।। २६ ।। M इत्यार्षे श्रीमद्रामायणे वास्मीकी अयोध्याकाण्डे एकोत्तरशततमः सर्गः - मथितमिद्वान्तस्योपसंहार - यदब्रीदित्यादि । अध्ययं सर्व- लोकेश्वरभावमिति । ब्रह्मामीत्यर्थः । पित्रननुमतमिति शेषः । चर (२६) मानः सर्गः ॥ २६ ॥ इति श्रीमद्रामायणामृतक कटीकायां अयोध्याकाण्डे एकोत्तरशततमः सर्गः

  • लोव गुरु:

+ आत्मनः परं हितमित्यन्वयः । 'धमर्श-ङ.. एतदनन्तर - चतुर्दश समाः सौम्य दण्डकारण्यमाश्रितः । भोये त्वहं दत्तं भाग पित्रा महात्मना-इट भिकम-उ.. झ. 3 चिरमात्मनो-हु. 4 मध्यहम् - ङ. स राजा एक तब प्रमाणम् | अतः पित्रा दत्तमित्यादि । 2