पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

362 3 भरतप्रार्थना तं मत्तमिव मानङ्गं निश्वमन्तं पुनःपुनः । भ्रातरं भरतं रामः परिष्वज्येदमब्रवीत् ॥ १५ ॥ मत्तं, तथाप्यवस्मात्प्राप्तदु खेन निश्वसन्तं मातङ्गमिव स्थितम् ॥ [[भयोध्यावाण्ड: कुलीनः 'सच्चसंपन्नः तेजस्वी चरितव्रतः । राज्यहेतोः कथं * पापं आचरेत् 'त्वद्विषो जनः ॥ १६ ॥ मरतव्यवहारमनुमादते भगवान् रामः- -कुलीन इत्यादि । 3 न दोपं त्वयि पश्यामि सूक्ष्ममध्यरिसूदन ! न चापि जननीं बाल्यात् त्वं विगर्हितुमर्हसि ॥ १७ ।। बाल्यात् - अज्ञानात् ॥ १७ ॥

  • कामकारः, महाप्राज्ञ ! गुरूणां सर्वदाऽनघ!

उपपन्नेषु दारेषु पुत्रेषु च विधीयते ॥ १८ ॥ कथं कैकेयी गईणस्याज्ञानमूलत्वमित्यत्राह- कामकार इत्यादि । हे महाप्राज्ञ ! गुरूणां - उपपन्नेषु दारेषु पुत्रेषु च सर्वथा कामकार:- स्वेच्छया नियोजनं विधीयत एव ॥ १८ ॥ वियमस्य यथा लोके संख्याताः, सौम्य ! साधुभिः । भार्याः पुत्राच शिष्याच #त्वमपि ज्ञातुमर्हसि ।। १९ ।।

  • पापं - ज्येष्ठ विषयप्रा िकूलरूपम्- गो. एव स्पष्टीक्रियते समनन्तरं 'न दोषं

पिशामि' इति । कामकार: स्वच्छ करणं, उपपश्नेषु-शिष्यदामादिषु- गो. ↑ वयमस्त तथा संख्याता:, यथा माव: पुत्राः शिष्याश्च पत्यादीनां साधुभिः सख्याः । सामान्योऽयं धर्मः, अतः स्वमध्येतत् लयितुम सीति भाव । S अनुशातुं (पाठान्तरं), स्वं ज्ञातुमईसि, अनु नैरर्थक:- गो. सत्यसंका:- ङ. मो-च. तब-ड. 1 त्वमनुशातु-ङ.