पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०१ सर्ग:] ययाचे बहुधा रामं राज्यं स्वीकर्तुमात्मवान् . इमाः प्रकृतय इत्यादि । ' वसिष्ठः पुरतः कृत्वा' इत्यादि- समपञ्चमारादुच्यमान वक्ष्यमाणरीत्या समागता इति शेषः ॥ ९ ॥

  • 1

2 "तदानुपूर्व्या युक्तश्च युक्तं चात्मनि, मानद ! राज्यं प्रामुहि धर्मेण सकामान् सुहृदः कुरु ।। १० ।। ॥ तदिति । यस्मान्मातरः प्रकृत्यादयः सर्वे वयं स्वरप्रसाद- नार्थमागताः, यतब्ध त्वं आनुपूर्व्या-ज्येष्ठत्वलक्षणया युक्तः तस्मात्, आत्मनि–त्वयि अभिषेचनं युक्तं, तस्मात् धर्मेण राज्यं प्रामुहि ॥ भवत्वविधवा भूमिः समग्रा †पतिना त्वया । शशिना विमलेनेव शारदी #रजनी यथा ॥ ११ ॥ एभिश्च सचिवैः सार्धं शिरसा याचितो मया । ई भ्रातुश्शिष्यस्य दासस्य प्रसादं कर्तुमर्हसि ।। १२ ।। तदिदं शाश्वतं पित्र्यं सर्वं सचिवमण्डलम् । | पूजितं, पुरुषव्याघ्र ! नातिक्रमितुमर्हसि ॥ १३ ।। सचिवमण्डलं तत्प्रार्थनामिति यावत् १३ ॥ 361 एवमुक्ता महाबाहुः सचापः कैकयीसुतः । रामस्य शिरसा पादौ जग्राह ' विधिवत् | पुनः ॥ १४ ॥ 4 1 LAUR

  • आनुपूर्व्या युक्तं – ज्येष्ठा नुक्रमेण संगतं आत्मनि युक्तं च भरणसमथ स्वय्येव

प्राप्तं च राज्यं - गो. ↑ नाभाव आर्ष:- गो. पत्या इति वक्तव्य र्शत शेष: । + चन्द्रः खलु निशाप्रतिः, ‘ओषधीशो निशापति: " इत्यमरः । ६ शिष्य:- अनुशासनीयः, दासः- नित्यकिङ्करः । ॥ पूजितं पूजाईम्-गो. पुनरति । पूर्व याचितवान्, ततः शरणागतिमकरोदियर्थ:- गो. आगयोपवेशनकाले प्रणामकरणात् पुनरित्युक्तं स्यात् । ' विधिवत्सुनः' इति बाक्यशैली वा । प्रकृति-कु. 2 तथा ङ. च. ' युक्तं च-ड. झ. भरतः च.