पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०१ सर्ग:]] एवं पृष्टस्तु भरतः सर्व वृत्तमथात्रवीत् पुरुषसिंहानां' इत्यस्यैव सर्गस्य प्राप्तावसरत्वाच्च । अतः कुशलप्रश्ना- नन्तरं ' तं तु रामः' इति कार्यप्रश्न सर्ग एव न्यायप्राप्तः । * ननु कथं कुशल प्रश्नस्योत्तरानुक्तिः ? कुशलाभाबादेव । अथापि कथ ' इमास्त्वत्सकांशं प्राप्ताः' इत्याधुक्तिः ! उच्यत अभ्य सर्गस्य पितृवचनानुष्ठानविश्रान्तस्य स्वितः परं काण्डसमाप्तिप्रतिपद्यार्थम्य संक्षेपार्थत्वात् * सर्वमेवोपपन्नम् | यथोपपद्यते तथा दर्शयिष्यामः । अतः कञ्चित्सर्गानन्तरं कार्यप्रश्नसर्गस्य स्थितिरिति स्थितम् । समाज्ञायेति । कुशलप्रश्नव्याजेन सर्वधर्म ज्ञापयित्वा - बोधयित्वेत्यर्थः ॥ १ ॥

359 किमेतदिच्छेयमहं श्रोतुं प्रव्याहृतं त्वया । यस्मात् त्वमागतो देशं इमं 'चीरजटाजिनी ॥ २ ॥ किमेतदित्यादि । यस्मात् त्वमिमं देशं चीरजटाजिनी भूत्वा आगतोऽसि, तस्मात् एतत् - एतदागमनं किंकारणमिति त्वया प्र-स्पष्टं व्याहृतं श्रोतुमहमिच्छेयम् ॥ २ ॥ है। - - + "यन्निमित्तमिमं देशं कृष्णाजिनजटाधरः । हित्वा राज्यं प्रविष्टस्त्वं तत्पूर्व वक्तुमर्हसि ॥ ३ ॥ उक्तश्लं कस्यैव व्याख्या – यन्निमित्तमित्यादि ॥ ३ ॥ इत्युक्तः कैकयीपुत्रः काकुत्स्थेन महात्मना । + प्रगृह्य बलवत् भूयः प्राञ्जलिर्वाक्यमब्रवीत् ।। ४ ।।

  • इदं सर्वमपि अस्वरसनेव । अस्य सर्गग्य काण्डनमाप्तिप्रतिपाथार्थसंक्षेप त्वमपि

तादृशार्थस्यात्रादर्शनात् न स्वरसम् ॥ एवमुक्तेऽपि शोकेन तूष्णीं स्थि- पुनः पृच्छते- किन्निमित्तमित्यादिश्लोकद्वयेन-गो. अत एव 'प्रगृा बलवद्रूपः इत्युक्त: ' इत्युतिरित्या- शयः । बलवत प्रगृह्य- गाढं परिष्वज्य तत्सर्व वक्तुमईसीति भूय उक्त - गो. यहा प्रथमदर्शनदिने 'आघ्राय रामस्तं मूर्ध्नि परिष्वजच' इति कथनात् भाषणोपक्रमणात् पूर्व धैर्योपोइलनाय भूयः प्रगृत इत्येन बाइन्वयः । 2 1 चीरजटाधरः, चीरजटाजिन:- ङ. किन्निमित्त-ङ· इदमधं कचिचारित-झ.