पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

17 भरतप्रार्थना 20- [[भयोध्याकाण्ड: " " कश्चित्सर्गानन्तरं तं तु रामः समाज्ञाय' इत्यादिकः सर्गो वर्तते क्क चेत् – तन्न तथा – कञ्चित्सर्गकृत कुशलप्रश्नोत्तरादर्शनात् । | अग्र- प्रतिपाद्यमान पितृमरणानन्तरं 9 मातरस्त्वत्सकाशं प्राप्ताः ' नास्ति ? अस्त्येव । 358 दुःखव्यापाराबन्धनात् । 'इमा इति निर्देशाच्च । तर्हि किमयं सर्ग एव किन्तु 'बसिष्ठः पुरतः कृत्वा दारान् दशरथस्य च' इतिसर्गानन्तरं ' तं तु रामः समाज्ञाय' इत्यस्य स्थानम्" इति - इदमध्यसङ्गतम् – 'तं तु रामः' इतिसर्गान्ते ' यदब्रवीन्मां नरलोक- सत्कृतः' इत्यादिना पितृवचनात् वनवास एव मे परम हितं, न तु ततः प्राक् त्वदीयमानराज्यस्वीकार इति परिसमाप्तत्वात् अस्य सर्गस्य, ततः पुरुषसिंहानां वृतानां तैस्सुहृद्गः' इत्यायुतरसर्गासांगत्यात् ।

  • पूर्वसर्गान्ते सुहृद्गण समागमा प्रतिपादनात् । 'वसिष्ठः पुरतः '

इत्यनेनैव च मात्रादिसर्वेष्टसमागमप्रतिपादनात् । तदनन्तरं 'ततः

  • 'त तु राम: समाज्ञाय' इत्यादिसर्गान्ते इत्यर्थः । एतरपूर्वतने हि 'वसिष्ठः

पुरतः कृत्वा' इत्यादिसमें सुहसमागमादिरुक्त इति भावः । परन्तु - प्रपूर्वतनसर्गान्ते 'वसिष्ठः पुरतः 20 6 कथितस्यापि ' वृतानां तैः सुहृद्रणै: * इत्यनेन परामर्श: संभवत्येव । · कृत्वा इति सगनन्तरमेव यदि 'तत: पुरुषसिंहानां' इति सर्ग: स्यात् तदा वसिष्ठः 4 पुरत इत्यादिसर्गान्तगतं किमेष वाक्यं भरतोऽय राघवं प्रणम्य सत्कृत्य च साधु वक्ष्यति । इतीव तस्थार्यजनस्य तस्वतः बभूव कौतूहलमुत्तमं तदा' इति लोकेन उक्ता रामभरतसंवाद निरीक्षा असंगता स्यात् । तत: पुरुषसिंहानां इत्यत्र हि 9° 'शोचतामेव रजनी दुःखेन व्यत्यवर्तत' इति संवादाभाव एव उच्यते । किन कश्चित्सर्गानन्तरं यदि 'तं तु राम: समाज्ञाय' इति सर्ग: स्यात् तदा तदनन्तरसर्गाचोकोऽपि न घटेत | तत्र हि “रामस्य वचनं श्रुत्वा भरतः प्रत्युवाच ह । किं मे धर्मात् विहीनस्य राजधर्म: करिष्यति' इति वर्तते । अत्र राजधर्मपदेन राजधर्मोपदेश श्रवणसमनन्तर मेव इदं वाक्यं -प्रवृत्तमिति स्पष्टम् । गोविन्दराजोक्त नुपपत्तयस्त्वपरिहार्या एवः । अतश्च कश्चित्सर्ग- समनन्तरं 'रामस्य वचनं श्रुत्वा इत्यादिसर्ग एव युक्तः । अधिकं तु पूर्वापरलोक- विमर्शकानां स्वयं बायेतैवेति विस्वरभयान्त्र लिख्यते । अतो गोविन्दराजोक्कक्रम एव " TS 'स्वरसः । झ पुस्तकेऽध्ययमेव क्रम आदृतः । A