पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

298 काकासुरवृत्तान्तः स तेनाभिद्रुतः काकः श्रीन् लोकान् पर्यगात् ततः । देवैर्दत्तवर: पक्षी हारान्तरचरो लघुः ॥ ४५ ॥ यत्र यत्रागम काकः तत्र तत्र ददर्श ६ । इषीको भूतसङ्काशांस रामं पुनरागमत् ॥ ४६ ।। स मूर्ध्ना न्यपतत् काक: राघवस्य महात्मनः । सीतायास्तत्र पश्यन्त्याः मानुषीमैरयत् गिरम् ॥ ४७ ॥ प्रसादं कुरु मे, राम ! प्राणैः सामग्रथमस्तु मे 1 अस्स्यास्य प्रभावेण शरणं न लभे कचित् ॥ ४८ ।। तं काकमब्रवीत् रामः पादयोः शिरसा गतम् । सानुक्रोशतया धीमान् इदं वचनमर्थवत् ॥ ४९ ॥ मया रोषपरीतेन सीताप्रियहितार्थिना । अमेतत् समाधाय स्वद्धायाभिमन्त्रितम् ॥ ५० ॥ FER FENE यत्त मे चरणौ मूर्ध्ना गतस्त्वं जीवितेप्सया । STRSTED अत्रास्त्यवेक्षा स्वाये रक्ष्यो हि शरणागतः ।। ५१ ।। अमोघं क्रियतामस्त्रं एकम परित्यज । किम शातयतु ते शरैषीका अवीहि मे ॥ ५२ ।। एतावद्धि मया शक्यं तव कर्तुं प्रियं, खग ! एकाहीनं शस्त्रेण जीवितं मरणाद्वरम् ॥ ५३ ।। FIGHT एवमुक्तस्तु रामेण संप्रधार्थ स वायसः । SITTER अभ्यगच्छत् द्वयोरक्षण: त्यागमेकस्य पण्डितः ॥ ५४ ॥ सोऽब्रवीत् राघवं काकः नेत्रमेकं त्यजाम्यहम् । एकनेत्रोऽपि जीत्रेयं त्वत्प्रसादात, नराधिप ! ॥ ५५ ।। रामानुशातम स्वं तत् काकस्य नयनेऽपतत् । वैदेही विस्मिता तत्र काकस्य नयने हते ॥ ५६ ॥ निपत्य शिरसा काक: जगामाशु यथेप्सितम् । लक्ष्मणानुचरो रामः चकारानन्तरक्रिया: ॥ ५७ ॥ इति प्रक्षिप्तः सर्गः [अयोध्याकाण्ड