पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

236 गङ्गासन्तरणम् Plahs [अयोध्याकाण्ड: उत्तिष्ठत प्रबुद्ध्यध्वं भद्रमस्तु च वः सदा । नावः समनुकर्षध्वं तारयिष्याम वाहिनीम् ॥ ९ ॥ ते तथोक्ताः समुत्थाय त्वरिता राजशासनात् । पञ्च नावां शतान्याशु समानिन्युः समन्ततः ॥ १० ॥ नावां पञ्चशतानि समानिन्युरिति योजना ॥ १० ॥

अन्याः स्वस्तिकविज्ञेयाः महाघण्टाघराघराः । शोभमानाः पताकाभिः युक्त वाताः 'सुसंयताः ॥ ११ ॥ अन्याः – पञ्चशतीनौकाभ्योऽन्याः स्वस्तिक विज्ञेयाः – स्वस्ति काख्यया प्रसिद्धाः, राजाधिष्ठानाई नौका भेदः स्वस्तिकाख्यः । तथात्वमेव तस्य प्रदर्श्यते –महाघण्टेत्यादि । महाघण्टां धारयन्तीति महाघण्टा- घराः-घण्टालम्बनाघारतिर्यग्दण्डाः तास्तथा धारयन्तीति तथा; छान्दसो दीर्घः । पृथक्पदमपि-महत्यः - बृहत्यः घण्टाः यासां तास्तथा । घरायां-धारणाशक्तिविषये अघराः याभ्यस्तास्तथा । शोभमानाः- 1

  • अन्या: - क्षुद्राभ्यः पञ्चशतनौभ्योऽन्याः । स्वस्ति कविशेया: 'स्वस्तिक:

सर्वतोभद्र : ' इत्युक्तस्वस्तिकाकारावयवरचनाविशेष विशिष्टतया निर्मितत्वात् स्वस्तिका इति विशेयः, ताश्च नौद्वयसंघटनेन संपद्यन्ते । चतुर्षु कोणेषु महाघण्टाधराः । वरा:- राजाईतया श्रेष्ठाः । शोभमानाः – कनक रूषिततया शोभमानाः | युक्तवाता:- फलक कुड्य करणेन मध्येमध्ये गवाक्षनिर्माणेन च महावातनिवारणादुचितवाताः । सुसंहताः— राजारोहणस्थानत्वेनायस की लादिभिः दृढसन्धिबन्धा:- गो. पता किन्यः- बह्वरित्रवत्यः - अरित्रं – नावाकर्षणदण्डः युक्तवाद्दाः – नौवहने नाविकवत्य:- ति. युक्तवाहा:- पर्याप्त कर्णधारयुक्ता:-ती. पताकिन्यः च. 1 2 वाहा: च. 3 सुसंहता:- ङ. च.