पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गसंख्या १०९ रामसान्त्वनम् भरतप्रायोपवेशः ११२ पादुकाग्रहणम् श्लोकसंख्या १०४ १०५ १०६ १०७ १०९ ११० ११२ ११३ xxiv विषय: जाबालिवचननिराकरणम अवान्तर विषया: १०९ एवं ब्रवाणं नास्तिक्यं जाबालिं राघवोऽब्रवीत्। किमिदं कथ्यते ब्रह्मन् ! स्वैरं साधुविगर्हितम् ॥ धर्मः सत्यपरो लोके मूलं सर्वस्य चोच्यते । नैव लोभान्न वा मोहादधर्म कर्तुमुत्सहे || कोऽन्यो वा त्वादृशो वृद्धः मामधर्मे नियोजयेत् । धर्मादपेतं नास्तिक्यं कोऽनुमन्येत बुद्धिमान् ॥ एवं नास्तिक्यकथनं कथं युक्तं द्विजस्य ते । ११० एवं तु कुपितं रामं वसिष्ठोऽसान्त्वयत्तदा || राम ! जानासि वंशस्य महत्तामादितस्तव । वंशेऽस्मिन्नादितो राज्ये ज्येष्ठ एवाभिषिच्यते ॥ वंशक्रमागतं धर्म राम ! स्वमपि पालय । नात्र धर्माच्च युतिस्तेऽस्ति गुरोर्मम वचः शृणु ॥ रामस्तु नानुमेने तत् धर्ममेवानुचिन्तयन् । अन्ते तु भरत: प्रायोपवेशनमथाकरोत् || सर्वेऽपि मिलितास्तत्र रुरुधुर्भरतं ततः । ११२ रामोऽपि बहुधा धर्ममुवाच भरतं तदा ॥ देवर्षयोऽपि च तदा रामोक्तमनुमेनिरे । ययाचेऽन्ते तु भरतः रामं राज्याय पादुके ॥ रामोऽपि प्रददौ प्रीत्या भरताय स्वपादुके । पुटसंख्या 417 430 439 447 417 419 421 423 425 427 429 431

  • 433

435 437 439 441 443 445 447 449 451 453