पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गसंख्या विषय: १०५ रामभरतसंवादः १०६ भरतप्रार्थना १०७ १०८ लोकसंख्या ९६ ९७ ९८ ९९ [[[१०१ १०२ रामप्रतिवचनम् जाबालिवचनम् xxiii अवान्तर विषया: १०५ प्रणम्य भरतो रामं प्राञ्जलिर्वाक्यमब्रवीत् ॥ सान्त्विता राम ! माता मे राज्यं स्वीकुरु धर्मतः । राज्येऽभिषिक्तं त्वां दृष्टा सर्वे नन्दन्तु, राघव ! ॥ एवमुक्तोऽपि रामस्तु न चचाल स्वनिश्चयात् । बहुधोपदिदेशाथ तत्त्वानि भरताय सः ॥ द्वयोरपि पितुर्वाक्ये स्थितिं धर्ममुवाच सः । १०६ एवमुक्तोऽपि भरतः पुन: प्राह रघूत्तमम् ॥ प्रोषिते मयि यद्वृत्तं नाहं तत्रास्मि कारणम् । राजाऽपि वृद्धः सम्मोहात् चक्रे किञ्चित् स्त्रिया वशः ॥ .... पितुर्हि यदतिक्रान्तं तत्साधूकुरुते सुतः । इदैव स्वाऽभिषिञ्चन्तु सर्वे मन्त्रिपुरोहिताः ॥ १०७ पुनरेवं ब्रुवाणं तं भरतं राघवोऽब्रवीत् । पित्रा स्वन्मातृवैवाहे तुभ्यं राज्यं प्रतिश्रुतम् । अतस्त्वमेव सत्पुत्रः पितरं त्राहि मारकात् । १०८ 2000 एवं तयोर्विवदतो: जाबालिर्वाक्यमब्रवीत् ॥ कः कस्य बन्धुर्लोकेऽस्मिन् किं कार्य कस्य वा कृते । प्रत्यक्षं यत्तदास्थेयं परोक्षं पृष्ठतस्तथा ॥ ....

पुटसंख्या 383 595 405 410 383 385 387 389 391 393 395 397 399 401 403 405 407 409 411 413 415