पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सौधात्रवृद्धये तस्मिन् शकावे लक्ष्मणं भृशम् • सुदुर्मनास्तं भरतं तदा पुनः 'गुहः समाश्वासयदग्रजं प्रति ॥ २२ ॥ इत्याषें श्रीमद्रामायणे वादमीकीये अयोध्याकाण्डे पञ्चाशीतितमः सर्ग: ८६ सर्ग:]] 217 अग्रजं प्रति सुदुर्मना बभूव । तादृशं तं गुहः पुनराश्वासय दिति योजना | रात्रि (२२) मानः सर्गः ॥ २२ ॥ इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे पश्चाशीतितमः सर्गः षडशीतितमः सर्गः [लक्ष्मणश्लाघनम् ] आचचक्षेऽथ * सद्भावं लक्ष्मणस्य महात्मनः । भरतायाप्रमेयाय गुहो गहनगोचरः ॥ १ ॥ अथ प्राप्तविसंभेन गुहेन रामलक्ष्मणवृत्तान्तबोधनम् । आचचक्ष इत्यादि । सद्भावं – साधुभावम् ॥ १ ॥ +तं जाग्रतं गुणैर्युक्तं ' शरचापासिधारिणम् । भ्रातृगुप्त्यर्थमत्यन्तं अहं लक्ष्मणमब्रवम् || २ || FR तत्प्रकार एव-तं जाग्रतमित्यादि । भ्रातृगुप्त्यर्थं जाग्रतं- निर्निद्रम् । गुणैः - भ्रातृस्नेहसौशील्या दिगुणैः सहजक्षत्रधर्मैश्च युक्तम् ॥ Yeauch

अथ - भरतस्वभावशानानन्तरं - गो. † भरतस्य रामविषयकस्नेइम भिवर्धयितुं लक्ष्मणस्य ज्येष्ठानुवर्तनरूपं पूर्ववृत्तान्तमाह-तं जाग्रतमित्यादिना-गो. । शनै:-ड. 2 बर चापेषु - ङ.