पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गसंख्या १०० लोकसंख्या ७९ ८० ८१ ८२ ८३ ८४ ८५ ८६ ८७ ८८ विषयः ८९ रामसङ्गमः कुशलप्रश्नः xxi अवान्तर विषयाः ९९ ऽप्यन्वपद्यत । भ्रातरं त्वरया यान्तं शत्रुघ्नोऽप्यन गच्छन् ददर्श भरतः दूरात् रामाश्रमं ततः ॥ दृष्ट्वाssश्रमं रुदन्नेव भरतस्त्वभ्यधावत । उपसर्याश्रमं तत्रासीनं रामं ददर्श सः ॥ दृष्ट्वा रामं मुनेर्वेषे शोकं धर्तुं स नाशकत् । शोकादप्राप्य रामस्य पादौ स न्यपतद्रुदन् | कञ्चिद्गुरूंश्च वृद्धांच ब्राह्मणांश्च नमस्यसि । कञ्चिद्गुणांश्च दोषांश्च यथावदवगच्छसि ॥ कञ्चित् त्वं राज्यतन्त्राणि यथाकालं प्रयुञ्जसे । कच्चित् भरत ! ते बुद्धिः धर्मकामार्थसंयुता ॥ तां वृत्तिं वर्तसे कञ्चित् यां श्रिताः प्रपितामहाः । RAMAYANA- VOL. III १०० रामस्त्वके तमारोप्य सान्त्वयामास सादरम् । ततः पप्रच्छ भरतं एवं रामस्समाहितः || किमर्थमागतो वत्स ! राज्यं त्यक्त्वा त्विदं वनम् । कच्चित् सर्वे कुशलिनः पुरे राष्ट्रे च राघव ! ॥ कच्चिद्राज्यं यथाधर्मं शास्सि त्वं नियतः सदा । कच्चित् सर्वेऽनुरक्तास्त्वां कञ्चित् प्राज्ञांश्च सेवसे ॥ कञ्चिन्न लोकायतिकानू बाह्मणांस्तात सेवसे । कच्चित् समुदितां स्फीतां अयोध्यां परिरक्षसि ॥ कञ्चिज्जनपदः स्फीतः सुखं तिष्ठति राघव ! कच्चिदार्यो विशुद्धात्मा न मोहाद्दण्डवते त्वया ॥ teee पुटसंख्या 317 329 317 319 321 323 325 327 329 331 333 335 337 339 341 343 345 347 349 351 353 355 357 C