पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गसंख्या ९८ श्लोकसंख्या ७४ ७६ ७८ XX विषयः चित्रकूट सौन्दर्यम् मन्दाकिनीसौन्दर्यम् काकासुरवृत्तान्तः (प्रक्षिप्तसर्गः ) लक्ष्मणसंरंभः भरतप्रशंसा रामाश्रमदर्शनम् अवान्तरविषयाः रामोऽपि सीतया रेमे चित्रकूटेषु सञ्चरन् || चित्रकूटमिमं पश्य, सीते! बहुफलोदकम् । अत्येति चित्रकूटोऽसौ नूनं देवपुरीमपि ॥ चित्रकूटस्य सौन्दर्यं मनो मे हरति, प्रिये ! नायोध्याये न राज्याय स्पृहयेऽत्र त्वया वसन् ॥ ( प्रक्षिप्तसर्गः ) तत्रापश्यत् तदा राम: सीतां काकेन पीडिताम् ॥ दमयामास तं काकं इषीकास्त्रेण राघवः । इत्येवं विहरन् रामः सेनाधूलिं व्यलोकयत् ॥ लक्ष्मण: सालमारुह्यापश्यत् भरतवाहिनीम् । अङ्गावां हन्तुमायाति भरतः सेनयाऽऽवृतः ॥ अद्याहं भरतं हन्यां ससैन्यं निशितैश्शरैः । ९७ एवं वदन्तं सौमित्रिं तदा रामस्त्वसान्त्वयत् ॥ अपि च लावयामास रामो भरतसद्गुणान् । तदा ढिया विवेशेव स्वानि गात्राणि लक्ष्मणः ॥ ९८ निवेश्य भरतस्सेनां पद्धयां तत् प्राविशद्वनम् । भरतो राममन्वेष्टुं वने वीरानथादिशत् || 2010

पुट संख्यां 284 290 295 299 306 313 285 287 289 GAR 291 293 295 297 299 301 303 305 307 309 311 313 315