पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गसंख्या ६८ ६९ ७० ७१ लोकसंख्या २४ २५ २६ २७ २८ २९ विषय: दूतप्रेषणम् भरतदुस्स्वप्रदर्शनम् भरतप्रस्थानम् अयोध्याप्रवेशः xiv अवान्तरविषया: -६८ वसिष्टोऽप्यादिशहूतान् आनेतुं भरतं द्रुतम् ॥ वसिष्ठेनाभ्यनुज्ञाता: दूता: संत्वरिता ययुः । ते प्रापुः ये कयपुरं यत्रासीत् भरतस्तदा || ६९ भरतोऽपि तदा खिन्नस्त्वासीत् दुस्स्वप्नदर्शनात् । तस्यासीदवशादेव हृदये तु महद्भयम् ॥ ७० तादृशं भरतं दूताः दृष्ञैवं वाक्यमब्रुवन् । • शीघ्रमद्यैव निर्याहि त्वमयोध्यां, नृपात्मज ! अवश्यं च वसिष्ठस्त्वां अयोध्यायां प्रतीक्षते । ७१ स मातामहमापृच्छ्य प्रतस्थे भरतो द्रुतम् ॥ शत्रुघ्नोऽपि तदा तेन सहायोध्यां विनिययौ । भरतस्त्वरयाऽऽगच्छन् प्रापायोध्यां निरुत्सुकाम् ॥ अरण्यभूतामिव तां निरानन्दां ददर्श सः । तां दृष्ट्वा दुर्मनाः क्षिप्रं ययौ पितृगृहं तु सः ॥ अपश्यन् पितरं तत्र खिन्नो मातृगृह ययौ । पुटसंख्या 92 98 103 109

93 95 97 99 101 103 105 107 109 111 113 115 117 119