पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (तृतीयः भागः – अयोध्याकाण्डः-२).pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 सगसंख्या लोकसंख्या १५ १६ १८ १९ २० २१ २२ |२३ विषय: दशरथदिष्टान्तः अन्तःपुराकन्दः तैलोण्यधिशयनम् अराजकदोषवर्णनम् xiii अवान्तरविषया: ततस्त्रस्तोऽहमगमं तत्पित्रोराश्रमं शनैः ।। वृत्तं त्वकथयं ताभ्यां अन्धाभ्यां सुतमारणम् । मुनिस्तु मद्वचः श्रुत्वा सोढुं शोकं न चाशकत् ॥ एकपुत्रः स तु मुनिः विललाप भृशातुरः । ततः स्वर्ग समारोहत् मुनिपुत्रः स्वकर्मभिः ॥ पुत्रशोकान्त्रियेथास्त्वं इति मां चाशपन्मुनिः । काल: सोऽद्यागतो देवि ! हृदयं सीदतीव मे ॥ हा रामेत्येवमाक्रन्दन प्राणान् दशरथो जहौ । प्रातरेव तु सर्वेऽपि मृतं तं जज्ञिरे नृपम् ॥ अथ राजस्त्रियः सर्वाः दीनाः संचुक्रुशुभृशम् | सर्वमेवोद्गतप्राणमन्तः पुरमदृश्यत | कौसल्या तु तदा दीना पारं शोकस्य नागमत् । ततोऽमात्या राजदेहं तैलद्रोण्यां न्यवेशयन् ॥ प्रतीक्षन्ते स्म ते सर्वे भरतागमनं द्रुतम् । ६७ अतस्ते राजकर्तार: वसिष्ठं गुरुमब्रुवन् || भगवन् ! राजहीनोऽयं राज्यं नाशमवाप्नुयात् । राजा माता पिता चैव सदा हितकरो नृणाम् ॥ अतोऽभिषिञ्च यं कञ्चित् त्वमेवाद्य नृपात्मजम् । पुट संख्या 56 72 78 85 57 59 61 63 65 67 69 71 73 75 77 79 81 83 85 87 89 91