पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मन्ये पुण्ये हि देशेऽस्मिन् क्षीणा स्यान्मम दुर्दशा 'अरविन्दोत्पलवतीं पद्मसौगन्धिकैर्युताम् । पुष्पिताम्रवणोपेतां बर्हिण दुष्टनादिताम् ॥ २१ ॥ अरविन्दपद्मयोः रक्तश्वेतविषयत्वेन भेदः ॥ २१ ॥ ७५ सर्ग:] तिलकैः बीजपूरै धरैः शुक्लङ्कुमैस्तथा । पुष्पितैः करवीर पुन्नागैश्च सुतैः ॥ २२ ॥ शुक्लद्रुमः— लेधः ॥ २२ ॥ - मालतीकुन्दगुल्लैश्च भण्डारैर्निचुलैस्तथा । अशोकैः सप्तपर्णैश्च केतकैरतिमुक्तकैः ॥ २३ ॥ भण्डीरः - वटः । माधवीलताभिः ॥ २३ ॥ 3 चित्रः- ङ. 531 न्चुिरु: - वकुलः । अतिमुक्तकैः- अन्यैश्च विविधैः वृक्षैः प्रमदामिव भूपिताम् । स तां दृष्ट्वा पुनः पम्पद्मभौगन्धिकैर्युताम् ॥ २४ ॥ इत्युवाच तदा वाक्यं लक्ष्मणं 2 सत्यविक्रमः । इत्युवाचति । वक्ष्यमाणलक्षणम् ॥ २४ ॥ अस्यास्तीरे तु पूर्वोक्तः पर्वतो धातुमण्डितः ॥ २५ ॥ ऋष्यमूक इति ख्यातः ' पुण्यः पुष्पितपादपः । पूर्वोक्त इति । कचन्धेनेति शेषः ॥ २५ ॥ 1 मतदादि सार्ध कत्र्यं 13 लोकानन्तरं दृश्ते-ङ. DIPE 2 सत्यविक्रमम् - ङ.