पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

526 समिद्रद्ब्रह्ममेषतः तुला (३६)मानः सर्गः ॥ ३६ ॥ पाइर्शनम् जडत्या गार्हेण ब्रह्मसमाधिनत्यर्थः, YIMPA इति श्रीमद्रामायणामृतकतकटीकायां अरण्यकाण्डे चतुःसप्ततितमः सर्गः [अरण्यकाण्डः जगाम | पञ्चसप्ततितमः सर्गः [post [पम्पादनम् ] दिवं तु तस्यां यातायां शबर्या * स्वेन तेजसा । लक्ष्मणेन सह भ्रात्रा चिन्तयामास राघवः ॥ १ ॥ अथ पम्पाभिगमनम् | दित्रं तु तस्यामित्यादि ॥ १ ॥ ेस चिन्तयित्वा धर्मात्मा प्रभावं तं महात्मनाम् । हितकारिण मे काग्रं लक्ष्मणं राघोऽब्रवीत् ॥ २ ॥ महात्मनां प्रभावमिति । शबर्युक्तरूपमित्यर्थः ॥ २ ॥ SPRIFICA दृष्टोऽयमाश्रमः, सौम्य ! बाश्चर्यः कृतात्मनाम् । विश्वस्तमृगशार्दूलः नानाविहग संवितः ॥ ३ ॥ कृतात्मनां कृतः - व्याकृतः आत्मा यैः, तेषां ऋषीणाम् ||३|| कर्मणा-उ. 2 महात्मनाम्-ङ, स्त्रीय प्रभावेणेति वा ।

  • स्वेन तेजमा उपलक्षितायानिति शेष:-

गो. + चिन्तयामासेति पूर्वश्ठाकोक्त चिन्तायाः विष: अत्रोक्तः + पूर्वसर्गान्ते 'सुकृतात्मान: ' , इत्यनेन समानार्थकमिदं पदं भाति । शोभितः-ङ,