पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लब्धवाऽनुज्ञां ययौ सा तत् पदमात्मसमाघिना तस्मिन् मुहूर्ते शबरी देहं जीर्ण जिहासती । अनुज्ञाता तु रामेण हुत्वाऽऽत्मानं हुताशने ॥ ३३ ॥ ज्वलत्पावकसङ्काशा * स्वर्गमेव जगाम सा । ७४ सर्ग:) 525 आत्मानं हुताशने हुवेति । खाचार्योपदिष्टमार्गतः ब्रह्ममेषामौ निजाचार्यवदेव हुत्वेत्यर्थः । स्वर्ग परमेव जगामेत्यन्वयः ॥ ३३ ॥ दिव्याभरणसंयुक्ता दिव्यमाल्यानुलेपना ॥ ३४ ॥ दिव्याम्बरधरा तत्र बभूव प्रियदर्शना । विराजयन्ती तं देशं विद्युत् सौदामिनी यथा ॥ ३५ ॥ ' प्रणम्य शिरसा रामं स्वर्गता सुप्रभानना । यत्र ते सुकृतात्मानो विहरन्ति महर्षयः । तत् पुण्यं शबरी स्थानं जगामात्मसमाधिना ।। ३६ ।। इत्यापें श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे चतुःसप्ततितमः सर्गः तत् – स्पष्टम् + ' यत्र ते सुकृतात्मानः' इत्याधुत्तरखाक्य त् । - . - - सुकृनात्मानः - सुपाधितब्रह्मात्मैक्ययोगाः यत्र महर्षयः - यत्र ब्रह्मलोक- स्थाने विहरन्ति, तत, नित्यपुण्यं स्थानं शबरी च आत्मसमाधिना-

  • स्वर्ग–ब्रह्मलोकं-ति. 'तेषां समीपं' इति पूर्वोक्तस्य विवरणरूपमिदं; अतो

न विरोधः । + व्याख्यादृष्टया 'यत्र- ते सुकृतात्मानः ' इत्याद्यर्धमेव ' तत्पुण्य इत्यानन्तरं स्यादिति भाति । दम कुण्डलितं-ज. इदमर्ध नास्ति-ज.