पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वस्ति तेऽस्तु ब्रज क्षिप्रं इस्युक्ता खं विवेश स:- तत्रापि शिशुनागानां आक्रन्दः श्रूयते महान् ॥ ३६॥ क्रीडतां, राम ! पम्पायां 'मतङ्गारण्यवासिनाम् । ७३ सर्ग:]

  • 3

'सक्ता रुधिरधाराभिः 'संहत्य परमद्विपाः ॥ ३७ ॥ प्रचरन्ति पृथक् कीर्णाः मेघवर्णाः तरस्विनः । शिशुनागा:- बालगजाः । शिशुनागानां बालगजानां रुधिर- घारामि: -- ईषद्रक्तमदधाराभिः सक्ताः--संबद्धाः । सक्ता रुधिर- धाराभिरिति पाङ्कः पाठः । संहस्य-संभूय चरन्ति । पृथक्-- प्रकीर्णाः चरन्ति ॥ ३६-३७ ।। 513 ते तत्र पीत्वा पानीयं विमलं 'शीतमव्ययम् ॥ ३८ ॥ 5

  • अत्यन्तसुखसंस्पर्श सर्वगन्धसमन्वितम् ।

निर्वृताः संविगाहन्ते वनानि वनगोचराः ॥ ३९ ॥ ऋक्षां द्वपिनचैव नीलकोमलकप्रभान् । 1° रुरूनपेतापजयान् दृष्ट्वा शोकं जयिष्यसि ॥ ४० ॥

  • संहृत्य अन्योन्यं प्रत्य इषिरधाराभिः सिक्ताः, अत एव पृथक्कीर्णाश्चरन्ति-गो.

पृथकीणी:--विजातीयेभ्यो मिना:-रा. + अपेतापजयान्- जयशीलान्- गो. अपेतान्--मनुष्यं दृष्ट्वा पलायितान् । अजयान्– प्राणिजयहीनान्, अनेनाक्रूरतोक्ता-ति. उपेतान्— वधशङ्काया अभावेन समीपं प्राप्तान्, अजयान्-मनुष्यजयरहितान्-रा. , मतङ्गाश्रम-ज. 2 सिक्ता-पु. 13 संहृत्य-ड. 4 चार शोभनम्-ज.. 5 'इदं अर्थ कुण्डलित-ड.. 'इन्गतमयांश्चैव, एकनपेतानजयान्, रुकनुपेतान जयाजू-ख. ? प्रहामति-ज. 6 BAMAYANA VOL. IY 33