पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७३ सर्गः] यत्रै आश्रमो गुप्तः सिद्धेश्च परिरक्षितः 509

भृशं ते खादतो मत्स्यान् पम्पायाः पुष्प' सञ्चये ॥१६॥ पद्मगन्धि शिवं वारि 'सुखशीतमनामयम् । उद्धृत्य * स तदाऽक्लिट रौप्यस्फटिकमन्निभम् ॥ १७ ॥ असौ पुष्करपर्णेन लक्ष्मण पाययिष्यति । पुष्पसंचय- --पद्म दिपुष्पसमूहमध्ये वर्तमानं, अत एव सुगन्धि, अक्लटं – मलादिव इनलरहितम् । पुष्करपर्णेनेति । पद्मश्रेण गृहत्विति शेषः ।। १६.१७ ।। स्थूलान् गिरिगुहाशय्यान् वराहान् वनचारिणः ॥ १८॥ 'सायाह्न विचग्नू राम ! दर्शयिष्यति लक्ष्मणः । अपां लोभादुपावृत्तान् 'वृपभानिव नर्दतः ।। १९ ।। 'रूपान्वितांश्च पम्पायां द्रक्ष्यसि त्वं. नरोत्तम ! गिरिगुहायां शय्या- शयनं येषां ते तथा ।। १८-१९ ।। साया हे विचरन, राम ! विटपी माल्यधारिणः ॥ २० ॥

  • पद्मपण्डयुतं स्वादु कूजत्पक्षिगणैर्युतम् ।

शीतोदकं च पम्पायाः दृष्ट्वा शोकं विहास्यसि ॥ २१ ॥ विटपी। व्यत्ययात् प्रथमैकवचनम् ; विटपिन इति यावत् । माल्यानि – पुष्पाणि साधु घरन्तीति तथा । दृष्टुत्युत्तरेण सम्बन्धः ।। -

  • पुष्पमचोमलपसमूहसमीरे । मत्स्थान् – मत्स्य वेन प्रतीयमानान्,

फलादीनित्यर्थः, भृशं खाइते पक्ष्याइये पायविध्यति-रा. न-ड.. युतम-ङ. स्वादुङ. 16 वृषमान् महिषां तथा- ङ. 9 इदम न-ङ.. 10 शिवोदवं- ज. 3 5 इदमर्थ वानरान् ज. रथूनान् पीतांश्च-ज. 8 विटपीन्-ड.. 7 मतताक्लष्टं-ड..