पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

508 ऋष्यमूकमार्गकथनम् [भरण (काण्ड : तत्र हंसा: * प्लाः क्रौञ्चाः कुरराश्चैव, राघव ! ॥ १२ ।। वल्गुस्खना निक्रूजन्ति पम्पासलिल' गोचराः। लगः- मण्डूकाः ।।१२।। नोद्विजन्ते नरान् दृष्ट्वा ' वधस्याकोविदाः शुभाः ॥ १३॥ घृतपिण्डोपमान् स्थूलान् तान् द्विजानू मक्षयिष्यथः । वधस्य अकोबिदाः –वघमजानाना इत्यर्थः । द्विजान्- पक्षिणः ।। १३ ।। राहितान् चक्रतुण्डांच 'नडमीनांथ, राघव! ।। १४ ।। पम्पायामिषुभिर्मत्स्यान् तत्र, राम ! वरान् हतान् । निस्त्वकाक्ष न् + अपस्तप्तान् + अकुशानेककण्टकान् ॥ तव भक्तथा समायुक्तो लक्ष्मणः संप्रदास्यति । 4 रोहित:-पितृप्रियः मत्स्य भेदः । चक्रतुण्डा -चक्राङ्गाः मत्स्याः | नळदीनः चिलिचिनः चक्रङ्ग ' । वरान्-श्रेष्ठ न् । अयस्ततान् - अयश्शूराग्रपाततया तप्तान्- प - पक्वानित्यर्थः । कृशाः अनेककण्टकाश्च येषां न विद्यते ते, अकृशानेककण्टकाः ।। १४-१५ । 6 अकुशा- ङ.

  • प्लग:---.ण्डूका:, हंसभेदा वा-गो. + अयस्तप्तान्-अपमा वह्नां तप्तान्-

परिपक्कान् यान् मध्यान् मूल फल-मूह न् तव भक्तया प्रदापनि, तान् द्विजान् पक्षिण: न रोहिताश्व भक्षयेष्यथ: भोजयिष् थः - रा. + अकुश, नेक कण् कान् कुशा:- कुशवतीक्ष्णा: अनेककण्टका: येन ते तथोक्त:-ती. 1 वासिनः-ड.. 2 मयस्याङ.. पुरा-ज. --

  • वक्र-ङ.

5 नल-ज.