पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/५०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८ सर्ग:] मीति । सीतालामविधि चोक्तृश जहाँ प्राणान् समाहितः 471 दिघक्ष्यामीति श्यन् छान्दसः । दग्धुमिच्छामीत्यर्थः । घक्ष्या- दहेः स्ये घत्वमभावादिः । सद्गतिसिद्धये इति शेषः ।। नाथं पतगलोकस्य चिता मारोप्य, राघत्र । इमं धक्ष्यामि, सौमित्रे ! हतं रौद्रेण रक्षसा ॥ २८ ॥ या गतिर्यज्ञशीलानां आहितानेच या गतिः । अपरावर्तिनां या च या च भूमिप्रदायिनाम् ॥ २९ ॥ NECKL

  • अनेन संकलमात्राव कर्मानधिकृततिरथः साधनहीनस्थापि तल्लोकदानेन भगवान्

रामः स्वस्वरूगंशे माययातन इति प्रलपत मुख ध्वस्तम्। शोकादि तु नटन- मित्युक्तमेवासकृत्-ति. गम्यत इति गतिः - लोकः । यशशीलानां-यज्ञाः शीलं- वृत्तं येषां ते तथा, सदा यानुष्ठानपराणां, गृहस्थानामित्यर्थः । आहिता:- परितः स्थापिता: अग्नयः-पञ्चामयः यस्य स तथा, सर्वद। तपश्शीलस्य, वानप्रस्थस्येत्यर्थः । अाधानस्य पूर्वेत्र सिद्धत्वात् पृथक्फलाभावाच्च । अपरावर्तिनां-' अरण्य मियान्ततो न पुनरेयात्' इत्युक्तानां सन्यासिनामित्यर्थः । रणादपलायितानामित्यर्भवर्णने, जटायो- स्तादृशस्वेन तत्फलस्य स्वतरिसद्धलेन अनुशातव्यस्वाभावात् । मुकानां धर्मप्रकरणे उक्तवसंभवात भूमिप्रदायिनां-भूमिभोगत्यागिनां नैष्ठिकानामित्यर्थः । ता गतीरिति यत्तदोर्नित्यसम्बन्धात् सिद्धम् । ता गती: 'प्राजापत्यं गृहस्थानां ब्राह्म संन्यासिना स्मृतम्' इत्याचुक्तस्थानाने, या यज्ञदानतपस्संन्यासिनामित्यर्थः । तेषां या या गतिः शास्त्र- विहिता तां मया सस्कृत: व्रज | मया समनुशातस्तु अनुत्तमान्- सर्वश्रेष्ठशन् लोकान् 6 अथ यदतः परो । अनुत्तमेषूत्तमेषु' इत्यादिश्रुतिप्रसिद्धान् विष्णुलोकान् गच्छ; अवयव देहं पतगराजस्थ-ङ, 2 मारोपयाम्यहम् -ज. उपतदनन्तरं- गोदावर्यास्तटे शुभे चितां कुरु महाभुज । एवमुक्तवातु सौमिनि समालिय जटायुषम् ॥ समुद्धृत्यगतः श्रीमान् गोदावर्यास्तटं प्रति । "ततो गत्वा समालिजयश्वभ्रे कुशसमन्विते ॥ अवतीर्य विनिक्षिप्य मथित्वाऽग्निं महायशाः । लक्ष्मणेनाइतेः कः चितां कृत्वा महाभुजः ॥ -- इत्यधिकम्-झ.