पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

456 लक्ष्मणहितवचनम् [अरण्यकाण्ड: यदि दुःखमिदं प्राप्तं, काकुत्स्थ ! न सहिष्यसे । प्राकृतश्वाल्पसच्चश्व इतरः कः सहिष्यति ।। ५ ।। 2 दुःखितो हि भवान् लोकान् तेजसा यदि धक्ष्यते । आर्ताः प्रजाः, नरव्याघ्र ! * का नु यास्यन्ति निर्वृतिम् । 'आश्वसिहि, नरश्रेष्ठ! प्राणिनः कस्य नापदः १ संस्पृशन्त्यग्निवद्राजन्! क्षणेन व्यपयान्ति च ॥ लोकस्वभाव एवैषः ययातिर्नहुषात्मजः । ^शक्रेण सालोक्यं ' अनयस्तं नमस्पृशत् ॥ ७॥ न हवै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति" इति श्रुतेः महतामपि संसारदशायां अवर्ज्यदुःख कर्मवशतः प्राप्यते, अतो भवाहशैः 66 3

  • आर्ताः—एवं पीडिताः प्रजा:-

सामान्य ( दुर्बला) जना: भार्यापहारे लोकनाशनमेव प्रतीकारश्चेत् लोके संभवतां दुबलपुरुषभायपहारणां कः प्रतीकार इति वा भावः । वाभा व कीदृशे प्रतीकारे आचरिते निर्वृति प्रप्नुयुः । † ययातिर्हि mara ENT इति पृष्ट सत्यवादित- याऽहमेवेत्युक्तान, इन्द्रेणात्मश्लाघी त्वं न स्वर्गाई इति पातित इति पुराणप्रसिद्धिः । नहुषात्मज इत्यनेन नहषानीतिरपि व्यज्यते । स च सप्तर्षींन स्ववाहकान् शचीस्मरणेन सर्प सपेंत्युक्तान्, सर्पों भवेत्यगस्त्य सप्तः चिरं तथाभूतस्तथौ - गो. ययातिकथा अयोध्याकाण्डटिप्पण्यां (11 पुटे) एवं वर्णिता--'महाभारते (आदि 82 ) श्रूयते । स्वसत्कर्मणा स्वर्ग प्राप्तं ययाति इन्द्रः परिक्षार्थ 'केनासि तुल्यस्तपसा ययाते' इत्यपृच्छत् । ययातिस्तु गर्वात् 'नाहं देवमनुष्येषु गन्धर्वेषु महर्षिषु कश्चित् पश्यामि वासव इत्यवदत् । एवं सर्वभूतावमाननात् इतीन्द्रेणाभिहितः सः ' इच्छाम्यहं सुरलोकात विहीनः सतां मध्ये पतितुं देवराज ?" इति आत्मनस्तपसातुल्यं 'पतितोऽस्ययराजन्' प्रार्थयामासेन्द्रम् । तथैव साधुसहवास च प्राप। 1 दुःखमिव ङ. 2 अयं श्लोकः कुण्डलित: -ज, पुस्तके अयंश्लोकः 'यदिदुःखं' इत्यतः परतो दृश्यते । तमः स्पृशन्-ड. स्वर्गगतोऽपि इन्द्रेणासूयाकलुषेण 'भवद्राज्ये को वा श्रेष्ठ: K 3 अयंश्लोक: कुण्डलितः - ङ. ज. शक्रस्य -ङ. 5 अपतत् स