पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

362 सीतानू पुरादिश

  • चरणान्नूपुरं भ्रष्टं वैदेद्या रत्नभूषितम् ।

विद्युन्मण्डलसङ्काशं पपात ' मधुरखनम् ।। ३१ ।। तां महोल्कामिवाकाशे दीप्यमानां स्वतेजसा । जहाराकाश माविश्य सीतां वैश्रवणानुजः ॥ ३२ ॥ तस्याः तान्यग्निवर्णानि | भूषणानि महीतले । सघोषाण्य' वकीर्यन्त क्षीण|स्तारा इवाम्बरात् ॥ ३३ ॥ [अरण्यकाण्ड: क्षीणा:-क्षीणपुण्याः ताराः -तारारूपावस्थिताः, पुण्यकृत इत्यर्थः ॥ ३३ ॥ तस्याः स्तनान्तरात् भ्रष्टः हारः ताराधिपद्युतिः । वैदेह्या नितन्# भाति गङ्गेव गगनाच्चयुता ॥ ३४ ॥

  • चरणात् - बामचरणात्- गो. एकवचनदर्शनाव, रावणेन वामहस्तेन

केशेषु ग्रहणात्, ऋश्यमूकपर्वतोपरि सुग्रीवादिभ्यः प्रक्षिप्तभूषणेषु नूपुरान्तरदर्शनाच- वामचरणात्- इत्युतमिति - भाति । परन्तु ' नूपुरे त्वमिजानामि' (किष्कि-6-22) इति द्विवचनदर्शनात् सुप्रीवेण नूरइयमेव प्रदर्शितमिति गम्यते । अत्रेदं विमर्शनीयम् - अत्र प्रतिपादितानां पुष्पवृष्टिन् रअंशादीनां क्रियाणां देशतः कालतश्च अत्यन्ता व्यवहितत्वं न विवक्षितम्। आहल रावणेन आकाशमार्गत: सीताया अपहरणकाले जाताना संभवानां वर्णना कोडी कृत्वात्राकारि । अतब पुष्पवृष्टमादि: वृक्षादिकं परिष्वजन्स्या: सीतायाः राबणेन घर्षणकालिकः । तदानीं च भूषणानां लेशा अधि अंशतश्च्युता इति उत्तर (64-39) श्लोकादवगम्यते । अथवा रामेण दृष्टा पुष्पवृष्टिः, अशोच्यमाना च विभिश्चैव स्यात् । परन्तु नूपुरादिभ्रंशः प्राय: पंपासरस्समीपगमनका एव स्यात् । अत एवात्र रामेण तेषामनुपलंभः सुप्रीवेणोपलंभ | भूषणादीनां मोक्षणकथनावसरे स य पंपामतिक्रम्य (54-5) इति दर्शनाव, तत्र तत्र भ्रष्टं आभरणं पंपोपवनसारिभिः सुप्रीवादिभि: संगृहीतमिति गम्यते । अतः न पूर्वापरश्वोकानां विरोषः ॥े भूषणानि - उपात्तनू पुरादिभिशानि-गो. परन्तु ३१ श्लोक टिप्पण्यमुसारेण इदं सामान्य वर्णनरूपमिति युतम् । ↑ भाति -- भाति स्म-गो. वर्णनीयमयीभावाडा कट् भरभी तले-अ. ' मशीर्षन्त-ज.