पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१ सर्ग:]
5
रामादीनृषयस्सवें प्रत्यगृह्णन् मुदा तदा



पाठक्रमः । [१]अन्ये तु पाङ्क्तपाठयोजनाशक्तया पाङ्क्ङ्क्रपाठमेव नाशयन्ति । तत् न क्वाप्यादरणीयम् ॥ ११ ॥

 [२]रूपसंहननं लक्ष्मी सौकुमार्य सुवेषताम् ।
ददृशुः विस्मिताकाराः रामस्य वनवासिनः ।। १२ ।

 रूपसंहननं - रूपयुक्तम् । रूप्यते अनेन आयुरादिकं इति रूपं, सामुद्रिकलक्षणं, तद्युक्तं संहननं - पादादिषु शान्तगतिसंस्थानम् । तथा लक्ष्मी - कान्तिम् । सौकुमार्य - वयोवस्थाकृतं सुकुमारत्वं, अतिकामलावण्यं, परदृष्टिचित्तग्राहि कालक्षण, सुवषतां - अभिगमनीय- सौकुमार्यत्वं विस्मितानां अद्भुतवस्तुदर्शनवतां यः प्रसिद्ध आकारः तथाविधाकारवन्तः, विस्मितचित्ता इति यावत् ॥ १२ ॥

वैदेहीं लक्ष्मणं रामं नेत्रैरनिमिषैरिव ।
[३]आश्चर्यभूतान् ददृशुः सर्वे ते वनचारिणः ॥ १३ ॥
अत्रैनं हि महाभागाः सर्वभूतहिते [४], रतम् ।
अतिथि पर्गशालायां राघवं संन्यवेशयन् ।। १४ ।।




- 4

  1. गोवेन्द्रराजादयः । तैः अत्र 'लक्ष्मणं चैव दृष्ट्वा तु वैदेहीं च यशस्विनीम् । त्यधिकं संयोज्य व्याकृतम् ।
  2. रूास्य - शरीरस्य संहननं- 'सम: समविभक्ताङ्गः
    युक्तावयवसंस्थानविशेषं, लक्ष्मी- समुदायशोभां, सौकुमार्थ- पुष्पहासतुल्यकोमलतां,
    सुरेषता- शोभनल वण्यवत्तां; यद्वा अभूषणेऽपि भूषितवत् भासमानत्वं रूपं, तथोक्तं
    भूपेतान्येव वलयाद्यैर्विभूमणः । येन भूषितवत् भान्ति तद्रूपमिति कथ्यते' इति ।
    सननं - सौन्दर्य, तदप्युक्तं 'अङ्गप्रत्यङ्गकानां य: सन्निवेशो यथोचितः । सुलिष्टसन्धिबन्ध:
    त् तत् सौन्दर्यमिहोच्यते ति। सुत्रेषतां – उचित शृङ्गारसंपन्नत्वम् - गो.
  3. यद्यपि पूर्व 'दिव्यज्ञानोपपत्रा: " इति कथनात न विस्मयस्यावकाशः, अथापि
    सन्दर्यस्यैव वाङ्मनसातीतत्वाय परतस्त्वस्वरूपस्यैव तादृशत्वाच आश्चर्य युज्यत एव ।
  4. रता:-ङ