पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
324
अरण्यकाण्ड:
रावणप्रलोभनम्

न चास्यारण्यवासस्य स्पृहयिष्यसि, भामिनि !

 तत्र - लङ्कायाम् । वनेष्विति उपवनेवित्यर्थः ॥ २९ ॥

[१] पञ्च [२]दास्यः सहस्राणि सर्वाभरणभूषिताः ॥ ३० ॥
॥ मते ! परिचरिष्यन्ति भार्या भवसि मे यदि ।
रावणेनैवमुक्ता तु कुपिता जनकात्मजा ॥ ३१ ॥
प्रत्युवाचानवद्याङ्गी तमनादृत्य राक्षसम् ।
महागिरिमिवाकम्प्यं महेन्द्र [३].सदृशं पतिम् ॥ ३२ ॥
महोदधिभिवाक्षोभ्यं अहं राममनुव्रता |
सर्वलक्षणसम्पन्नं [४] न्यग्रोधपरिमण्डलम् || ३३ ||


  1. रक्षोयोनौ तमोगुणप्रधानायां जातस्वात् उद्रिक्ततमसा भगवन्मायया ज्ञानाच्छादना-देवमुक्तिः सर्वा तत्रज्ञो रावणः कथमेवं वददिति तु श्रद्धाजाड्य मेव, तस्वशचिह्नानु. पतंभात् । सीतारामौ सर्वेश्वरावित्येतावन्मात्रानं रावणस्यारत्येवेत्यपि श्रद्धाज,डयमेव । यद्वातद्वाप्रकारेणान्यथायोजनप्रयास: विष्णु{राणादिविरोधात ! एवद् शोक्तीनां तीथांदीनां विफल एव-ति. महेश्वरतीर्थः-लां तु काञ्चनवर्णाशीमित्यादिश्लोकस्य
    प्रतीतिकार्ध: स्पष्टः । वस्तुतस्तु त्वां-ममेटदेवतात्यर्थः । दृष्ट्वा स्वकेषु पुत्रमित्रादिषु
    दारेषु च रति इच्छां नाषिगच्छामि । ममेष्टी बतायास्तव दर्शनेनानन्दपूर्गोऽहं सर्वतो
    निवृत्तोऽस्मीति भावः । बह्वीनामिति । इतस्तन आइतानां उत्तमस्त्रीणां सर्वांसां मम
    मे या अग्रमहेपी तस्याम् मम च भव, ईश्वरीति शेषः । लङ्केति । तत्र-लङ्काया
    पञ्चसहस्राणि वनेषु विहरिष्यसि यदि तदाऽरण्यवासं न स्त्रहयिष्यसि । पति
    दास्य: मे-मया सार्थ परिचरिष्यन्ति, यदि तवेति शेषः तदा आर्या- मया - कान्त्या
    आर्या - पूज्याऽसीति सम्बन्ध: । रावणेनेति । पुत्रसदृशेनेति शेषः । एव प्रार्थना.
    श्रीरूपेणोक्ताऽपि अतितामसभक्तो गवणः श्रीरामवियोग संपादयतीति कुपिता जनकात्मजा
    प्रत्युवाचेति सम्बन्धः ||
  2. 'दासी-इ.
  3. सर्वशधुतिम् क्र
  4. यदा 'कुशेदकंवटच्छाया युवतीनां स्तनद्वयम् । शीतकाले मवेदुष्णं उष्णका च शीतलम्' इत्युक्तरीत्या सर्वकालेऽपि सर्वजनानुकूलम् - गो.