पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
202
अरण्यकाण्ड:
खरगदामेदनम्



 [१]नचिरात् प्राप्यते लोके पापानां कर्मणां फलम् ।
सविषाणामिवानानां भुक्तानां क्षणदाचर ! ॥ ९ ॥
पापमाचरतां घोरं लोकस्याप्रियमिच्छताम् ।
[२] अहमासादितो [३] राजा प्राणान् हन्तुं, निशाचर ! ॥ १० ॥

 राजेत्यनेन दुष्टनिग्रहाधिकारः स्वस्य द्योत्यते । आसादित इति । ऋषिभिरिति शेषः । इममर्थ आराद्वषयो वक्ष्यन्ति ॥ १० ॥

[४] अद्य भित्वा मया मुक्ता: शराः काञ्चनभूषण: |
विदार्य निपतिष्यन्ति वल्मीकमिव पन्नगाः ॥ ११ ॥

 अद्येत्यादि । भित्त्वा–त्वद्वपुरिति शेषः । विदार्येति । भूमिमिति शेषः ।। ११ ।।

ये त्वया दण्डकारण्ये भक्षिताः धर्मचारिणः ।
[५] तानद्य निहतः संख्ये ससैन्योऽनुगमिष्यसि ॥ १२ ॥
अद्य त्वां [६] निहतं बाणैः पश्यन्तु परमर्षयः ।
[७] निरयस्थं विमानस्थाः || ये त्वया ' [८]हिंसिताः पुरा ॥१३॥



  1. नचिरात् – अचिरादित्यर्थ: ।
  2. राक्षा – पित्रा अहं आसादित: - व प्रापितः । राजेति पाठेऽपि क्विबन्तत्वेन स एवार्थ:-रा. आसादितोऽस्मि प्राप्तोऽस्मि-गो
  3. राशा-च. ज.
  4. अध्य हि त्वां-ड.
  5. तान् अनुगमिष्यसीत्यन्वयः पापिनामपि समरे हतानां स्वर्गसंभवादिति भाव:- गो
    प्राणत्याग मात्राभिप्रायेण वा अनुगमनोक्तिः ॥
  6. पतितं-ड..
  7. ननु भगवता इतस्य मृतिसमये भगव
    दर्शनवतः कथं निरयस्थत्वमिति चेन्न। अत्युग्रस्य ब्रह्मवधकर्मण: फलस्य अवश्यंभोक्तव्यस्त्रे
    आदौ भगवदिच्छ्यै निरयभोगपूर्व उत्तमपदप्राप्ते: सवेन अदोषात्-ति. निर्गत
    अयः -- पुनरिह लोके पुत्रपौत्रादिदर्शनार्थ गमनं यस्मात्,तल्लोकविशेषस्थर
    नरकसदृशं दुःखमनुभवन्तं - गो. ॥ ये त्वया पुरा हिंसिताः परमर्षयः ते अद्य विमानस्थ
    निहतं ततः निरयस्थं च पश्यन्तु इत्यन्वयः ।
  8. निहताः-ज.