पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गसंख्या १ २ ३ लोकसंख्या 26 १ २ ३ श्रीमद्वाल्मीकि रामायणारग्यकाण्डस्य विषयानुक्रमणिका विषयः मुनिगणशरणागति : विराधनिरोधः विराधकदनम् भवान्तर विषयाः अथ रामादयोऽपश्यन् समृद्धांस्तापसाश्रमान् । • रामादीन् ऋषयस्सर्वे प्रत्यगृहन् मुदा तदा ॥ आत्मनां न्यस्तदण्डानां रामं रक्षां ययाचिरे अथामन्य मुनीन् राम: प्रविवेश वनान्तरम् ॥ तत्राभ्यधावदामादीन् विराधो नाम राक्षस: । तेन चापहृतां सीतां दृष्ट्वा रामोऽन्वतप्यत ॥ लक्ष्मणस्तु सुसंक्रुद्धः तदाऽभूत् तद्वषोचतः । अथ तो भ्रातरौ तस्मिन् शरवर्ष ववर्षंतुः ॥ सीतां त्यक्त्वा स तु क्रोधात तो गृहीत्वा विनिर्थयौ। (xiii) ...... पुट संख्या 1 9 15 357 9 11 13 15 17

  • 19