पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७७४ श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे पष्टितमः सर्गः कुम्भकर्णप्रबोधः

स प्रविश्य पुरीं लङ्कां रामबाणभयार्दितः । भन्मदर्पस्तदा राजा बभूव व्यथितेन्द्रियः ।। १
मातङ्ग इव सिंहेन गरुडेनेव पन्नगः । अभिभूतोऽभवद्राजा राघवेण महात्मना ।।
ब्रह्मदण्डप्रकाशानां विद्युत्सदृशवर्चसाम् । स्मग्न् राघवबाणानां विव्यथे राक्षसेश्वरः ।।
स काञ्चनमयं दिव्यमाश्रित्य परमासनम् । विप्रेक्षमाणो रक्षांसि रावणो वाक्यमब्रवीत् ।।
सर्व तत्खलु मे मोघं यत्ततं परमं तपः । यत्समानो महेन्द्रण मानुषेणास्मि निनितः ।।
इदं तद्ब्रह्मणो घोरं वाक्यं मामभ्युपस्थितम् । मानुषेभ्यो विजानीहि भयं त्वमिति तत्तथा ॥६
देवदानवगन्धवैयक्षराक्षसपन्नगैः। अवध्यत्वं मया प्राप्तं मानुषेभ्यो न याचितम् ।।
विदितं मानुषं मन्ये रामं दशरथात्मजम् । इक्ष्वाकुकुलनाथेन अनरण्येन यत्पुग ।।
उत्पत्स्यते हि मद्वंशे पुरुषो राक्षसाधम । यस्त्वां सपुत्रं सामात्य सबलं साश्वसारथिम् ।।
निहनिष्यति संग्रामे त्वां कुलाधम दुर्मते । शप्तोऽहं वेदवत्या च यदा' सा धर्षिता पुरा ।।
सेयं सीता महाभागा जाता जनकनन्दिनी। उमा नन्दीश्वरश्चापि रम्भा वरुणकन्यका ।। ११
यथोक्तास्तन्मया प्राप्तं न मिथ्या ऋषिभाषितम् । एतदेवाभ्युपागम्य यत्नं कर्तुगिहाईथ ॥१२
राक्षसाश्चापि तिष्ठन्तु चर्यागोपुरमूर्धसु । स चाप्रतिमगम्भीरी देवदानवदर्पहा ।।
१३
ब्रह्मशापाभिभूतन्तु कुम्भकर्णा विबोध्यनाम् । म पराजिनमात्मानं प्रहम्तं च निपूदिनम् ॥ १४
ज्ञात्वा रक्षोबलं भीममादिदेश महाबलः । द्वारेषु यत्नः कियनां प्राकारश्चाधिरुपताम् ॥ १५
निद्रावशसमाविष्टः कुम्भकर्णो वियोध्यताम । मुम्वं म्बपिति निश्चिन्त कालोपहतचेतनः ।। १६
षट् सप्त चाष्टौ च मामान् स्वपिनि राक्षमः । मन्त्रयित्वा प्रमुप्तोऽयमितस्तु नवमेऽहनि ।।
तं तु बोधयत क्षिप्रं कुम्भकर्ण महाबलम् । स तु संख्ये महाबाहुः ककुदः सर्वरक्षसाम् ॥१८
वानगन् राजपुत्रौ च क्षिप्रमेव वधियनि । एष केतु: पर: संग्व्ये मुख्यो वै सर्वरक्षसाम् ॥१९
कुम्भकर्णः सदा शेते मूढो ग्राम्यम्मुन्चे रतः । रामेण हि निरन्तम्य संग्रामेऽम्मिन् सुदारुणे ॥
भविष्यति न मे शोकः कुम्भकर्ण विबोधिते । किं करिष्याम्यहं तेन शक्रतुल्यबलेन हि ॥२१
ईदृशे व्यसने प्राप्ते यो न साह्याय कल्पते । ने तु नद्वचनं श्रुत्वा गक्षसेन्द्रस्य राक्षसाः ॥२२
जम्मुः परमसंधान्ताः कुम्भकर्ण निवेशनम् । ते रावणसमादिष्टा मांसशोणितभोजनाः ।। २३
गन्धमाल्यांस्तथा भक्ष्यानादाय सहसा अयुः 1 तां प्रविश्य महाद्वारा सर्वतो योजनायताम् ।।
कुम्भकर्णगुहां रम्या मर्वगन्धप्रवाहिनीम् । कुम्भकर्णम्य निःश्वासादवधूता महाबलाः ।। २५
प्रतिष्ठमानाः कृच्छ्रेण यखात्प्रविविशुहाम् । नां प्रविश्य गुहां रम्यां शुभां काश्चनकुटिमान् ॥