पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमद्वाल्मीकिगमायणे बालकाण्डे

अह नियममातिष्ठे सिद्धयर्थं पुरुषर्षभ । तस्य विनकरों द्वौ तु राक्षसौ कामरूपिणौ ॥४ व्रेते मे बहुशश्वीर्णे समाप्त्यां राक्षसाविमौ । मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ ॥ ५ म मांमरुधिरौधेन वेदिं तामभ्यवर्षताम् । अवधूने तथाभूते तस्मिन्नियमनिश्चये ।। ६ कृतश्रमो निरुत्साहस्तस्माद्देशादपाक्रमे । न च मे क्रोधमुत्स्रष्टुं बुद्धिर्भवति पार्थिव ।।७ तथाभूता हि सा चर्या न शापस्तत्र मुच्यते । तत् पुत्रं गजशार्दूल गमं सत्यपराक्रमम ॥ ८ काकपक्षधरं शूरं ज्येष्ठं मे दातुमर्हसि । शक्तो ह्येष भया गुप्तो दिव्येन स्वेन तेजसा ।।९ राक्षसा ये विकारस्तेषामपि विनाशने । श्रेयश्चास्मै प्रदास्यामि बहुरूपं न संशयः ।। १० त्रयाणामपि लोकानां येन ख्यातिं गमिष्यति । न च तौ राममासाद्य शक्तौ स्थातुं कथंचन ।।११ न च तौ राघवादन्यो हन्तुमुन्नहते पुमान । वीर्यात्सितौ हि तो पापौ काल्पाशवशं गतौ ।।१२ रामस्य गजशार्दृल न पयाप्तौ महात्मनः । न च पुत्रगतं स्नेहं कर्तुमर्हसि पार्थिव ॥१३ अहं ते प्रतिजानामि हतौ नौ विद्धि राक्षसौ । अहं वेद्मि महात्मानं रामं सत्यपराक्रमम ॥ १४ वसिष्ठोऽपि महातेजा ये चेमे तपसि स्थिताः । यदि ते धर्मलाभं च यशश्च परमं भुवि ।। १५ स्थिरमिच्छसि राजेन्द्र गमं मे दातुमर्हसि । यद्यभ्यनुज्ञां काकुत्स्थ ददते तय मन्त्रिणः ॥ १६ वसिष्ठप्रमुखाः सर्वे ततो रामं विसर्जय । अभिप्रेतममंमक्तमात्मजं दातुमर्हसि ॥१७ दशरात्रं हि यज्ञस्य रामं राजीवलोचनम् । नेत्यति कालो यजम्य यथायं मम राघव ।। १८ तथा कुरुप्व भद्रं ते मा च शोकं मनः कृथाः । इत्येवमुक्त्वा धर्मात्मा धर्मार्थसहितं वचः ।। १९ विरराम महातेजा विश्वामित्रो महामुनिः । स तन्निशम्य राजेन्द्रो विश्वामित्रवचः शुभम ।। २० शोकेन महताविष्टश्चचाल च मुमोह च । लन्धसंज्ञस्तथोत्थाय व्यपीदत भयान्वितः ॥ २१ इति हृदयमनोविदारणं मुनिवचनं तदतीच शुश्रुवान । नरपतिरगमन्महान महात्माँ व्यथितमनाः प्रचचाल चामनान ।।२२ इत्या श्रीमद्रामायणे वामीकी ये आदिकाव्ये चतुर्विशतिसहस्रिकाया संहिताया बालकाण्डे विश्वामत्रवाक्य नाम एकोनविशः सर्गः