पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टपञ्चाशः सर्गः ७६३

अन्तरिक्षात्सपातोल्का वायुश्च परुषो ववौ । अन्योन्यमभिसंरब्धा ग्रहाश्च न चकाशिरे ॥ ३७
मेघाश्च खरनिर्घोषा रथस्योपरि रक्षसः । ववृष रुधिरं चास्य सिषिचुश्च पुरःसरान् ॥ ३८
केतुमूर्धनि गृनोऽस्य निलीनो दक्षिणामुखः । तुदन्नुभयतः पार्श्व समग्रामहरत्मभाम् ।। ३९
सारथेबहुशश्चास्य संग्राममवगाहतः । प्रतोदो न्यपतद्धस्तात्सूतस्य हयसादिनः ।।
निर्याणश्रीश्च यास्यासीद्धास्वरा वसुदुर्लभा । सा ननाश मुहूर्तेन समे च स्खलिता हयाः॥४१
प्रहस्तं त्वभिनिर्यान्तं प्रख्यातबलपौरुषम् । युधि नानामहरणा कपिसेनाभ्यवर्तत ।। ४२
अथ घोषः सुतुमुलो हरीणां समजायत । वृक्षानारुजतां चैव गुवीरागृह्णतां शिलाः ।।
नदनां राक्षसानां च वानराणां च गर्जताम् । उभे प्रमुदिते सैन्ये रक्षोगणवनौकमाम् ॥ ४४
वेगितानां समर्थानामन्योन्यवधकाक्षिणाम् । परस्परं चाहयनां निनादः श्रूयते महान् ॥ ४५
ततः प्रहस्त: कपिराजवाहिनीमभिप्रतस्थे विजयाय दुर्मतिः ।
विवृद्धवेगां च विवेश तां चमू यथा मुमूर्षुः शलभो विभावसुम् ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् युद्धकाण्डे प्रहनस्तयुद्धं नाम सप्तपञ्चाशः सर्गः अष्टपश्चाशः मर्गः प्रहस्तवधः

ततः प्रहम्तं निर्यान्तं दृष्ट्वा भीमपराक्रमम् । उवाच सस्मितं रामो विभीषणमरिंदमः ॥ १
क एष सुमहाकायो बलेन महना वृतः । आचक्ष्व मे महाबाहो वीर्यवन्तं निशाचरम् ॥ २
राघवम्य वचः श्रुत्वा प्रत्युवाच विभीषणः । एष सेनापतिस्तस्य प्रहस्तो नाम राक्षसः ॥ ३
लकायां राक्षसेन्द्रम्य त्रिभागबलसंवृतः । वीर्यवानम्नविच्छूरः प्रख्यातश्च पराक्रमे ।।
ततः प्रहम्तं निर्यान्तं भीमं भीमपराक्रमम् । गर्जन्तं सुमहाकायं राक्षसैरभिसंवृतम् ॥ ५
ददर्श महती सेना वानराणां बलीयसाम् । अतिसंजातरोषाणां प्रहस्तमभिगर्जताम् ॥
खड्गशक्त्यष्टियाणाश्च शूलानि मुसलानि च । गदाश्च परिधाः प्रासा विविधाश्च परश्वधाः ।।७
धनूंषि च विचित्राणि राक्षसानां जयैषिणाम् । प्रगृहीतान्यशोभन्त वानरानभिधावताम् ।।
जगृहुः पादपांश्चापि पुष्पितान् वानरर्षभाः। शिलाश्च विपुला दीर्घा योद्धुकामाः प्लवङ्गमाः॥९
तेषामन्योन्यमासाथ संप्रामः सुमहानभूत् । बहूनामश्मवृष्टिं च शरवृष्टिं च वर्षताम् ॥ १०
बहवो राक्षसा युद्धे बहून् वानरयूथपान् । बानरा राक्षसांश्चापि निजघ्नुर्बहवो बहून् ॥ ११