पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७६२ श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

विजयायाभिनिर्याहि यत्र सर्वे वनौकसः । निर्याणादेव ते नूनं चपला हरिवाहिनी।
नर्दतां राक्षसेन्द्राणां श्रुत्वा नादं द्रविष्यति । चपला यविनीताश्च चलचिताम्ब वानराः ॥ ९
न सहिष्यन्ति ते नादं सिंहनादमिव द्विपाः । विद्रुते च चले तस्मिन् रामः सौमित्रिणा सह ॥
अवशस्ते निरालम्बः प्रहस्त वशमेष्यति । आपत्संशयिता श्रेयो न तु निःसंशयीकृता ।। ११
प्रतिलोमानुलोमं वा यद्वा नो मन्यसे हितम् । रावणेनैवमुक्तस्तु प्रहस्तो वाहिनीपतिः ॥ १२
राक्षसेन्द्रमुवाचेदमसुरेन्द्रमिवोशना । राजन् मन्त्रितपूर्व न कुशलैः सह मन्त्रिभिः ।।
विवादश्चापि नो वृत्तः समवेक्ष्य परस्परम् । प्रदानेन तु सीतायाः श्रेयो व्यवसितं मया ॥१४
अप्रदाने पुनयुद्धं दृष्टमेतत्तथैव नः । सोऽहं दानैश्च मानैश्च सततं पूजितस्त्वया ॥
१५
सान्त्वैश्च विविधैः काले किं न कुर्या प्रियं तव । न हि मे जीवितं रक्ष्यं पुत्रदारधनानि वा ॥
त्वं पश्य मां जुहूषन्तं त्वदर्थ जीवितं युधि । एवमुक्त्वा तु भर्तारं रावणं वाहिनीपतिः ॥ १७
उवाचेदं बलाध्यक्षान् प्रहस्तः पुरतः स्थितान् । समानयत मे शीघ्रं राक्षसानां महङ्कलम् ॥१८
महाणाशनिवेगेन हतानां च रणाजिरे । अद्य तृप्यन्तु मांमादाः पक्षिणः काननौकसाम् ॥११
इत्युक्ताम्ने प्रहम्तेन बलाध्यक्षाः कृतत्वराः । बलमुद्योजयामामुम्नम्मिन राक्षसमन्दिरे । २०
सा बमूव, मुहूर्तेन तिम्मनानाविधायुधैः । लका राक्षसवीरैम्नैगजैरिव समाकुला ॥
हुताशनं तर्पयतां ब्राह्मणांश्च नमस्यनाम् | आज्यगन्धप्रतिवहः मुरभिर्मारुतो ववौ ।। २२
स्रजश्च विविधाकारा जगृहुस्त्वभिमन्त्रिताः । संग्रामसजाः संहृष्टा धारयन् राक्षसास्तदा ॥ २३
सधनुष्काः कवचिनो वेगादाप्लुत्य राक्षसाः। रावणं प्रेक्ष्य राजानं प्रहम्तं पर्यवारयन् ॥ २४
अथामन्त्र्य च राजानं भेरीमाहत्य भैरवाम् । आरुरोह रथं दिव्यं प्रहस्तः सज्जकल्पितम् ॥ २५
होमहाजवैयुक्तं सम्यक्मूतसुसंयनम् । महाजलदनिर्धापं साक्षाञ्चन्द्रार्कभाम्वरम् ।। २६
उरगध्वजदुर्धर्ष मुवरूथं म्ववम्करम् । सुवर्णजालसंयुक्त प्रहसन्तमिव श्रिया ।। २७
ततस्तं रथमास्थाय रावणापितशासनः । लङ्काया निर्ययी तूर्ण बलेन महता वृतः ॥ २८
ततो दुन्दुभिनिर्घोषः पर्जन्यनिनदोपमः । वादित्राणां च निनदः पूरयन्निव सागरम् ।।
शुश्रुवे शङ्खशब्दश्च प्रयाते वाहिनीपतौ। निनदन्नः खरान् घोरान् राक्षसा जम्मुरप्रतः ॥ ३०
भीमरूपा महाकायाः प्रहस्तम्य पुरःसराः । नरान्तकः कुम्भहनुमहानादः समुन्नतः ।। ३१
प्रहस्तसचिया खेते निर्ययुः परिवार्य तम् । न्यूढेनैव सुघोरेण पूर्वद्वारात् स निर्ययो । ३२
गजयूथनिकाशेन बलेन महता वृतः । सागरप्रतिमोधेन वृतस्तेन बलेन सः ।।
प्रहस्तो निर्ययौ तूर्ण कालान्तकयमोपमः । तस्य निर्याणघोषेण राक्षसानां च नर्दताम् ॥ ३४
लहायां सर्वभूतानि विनेदुर्विकृतः स्वरैः । व्यप्रमाकाशमाविश्य मांसशोणितभोजनाः ॥ ३५
मण्डलान्यपसव्यानि वगाश्चक रथं प्रति । बमन्त्यः पावकज्वालाः शिवा घोरा ववाशिरे ॥३६